Question Answers For All Chapters – संस्कृतम् Class 8
भाषाभ्यासः
१. युष्माकं प्रियशाकानां नामानि लिखत। (तुमच्या आवडत्या भाज्यांची नावे लिहा)
संस्कृतम् – आलुकम्, कारवेल्लम्, भिण्डिः, कर्कटी, मरीचिकाः, वृन्ताकम्, गोपालकर्कटी।
१. तुमच्या आवडत्या भाज्यांची नावे लिहा.
उत्तर: बटाटा, कारले, भेंडी, काकडी, मिरची, वांगे, दोडका।
२. प्रथमसंवादस्य आधारेण देयकं पूरयत। (प्रथम संवादाच्या आधारे बिल पूर्ण करा)
वाटिका (शाकापणः)रविनगरम्, आम्बेगाव – ३०
अनु. क्र. | विवरणम् (भाजीचे नाव) | मूल्यम् (किंमत) |
---|---|---|
१. | आलुकम् | २० रूप्यकाणि |
२. | भिण्डिः | २५ रूप्यकाणि |
३. | मरीचिकाः | १० रूप्यकाणि |
४. | कर्कटी | १५ रूप्यकाणि |
५. | वृन्ताकम् | २० रूप्यकाणि |
६. | वस्त्रस्यूतः | ५ रूप्यकाणि |
७. | आर्द्रकम् | ५ रूप्यकाणि |
आहत्य (एकूण रक्कम) | ९५ रूप्यकाणि |
धन्यवादः। आपणिकस्य हस्ताक्षम् – ____________
२. खालील बिल पूर्ण करा.
वाटिका (भाजी बाजार)रविनगर, आंबेगाव – ३०
अनु. क्र. | भाजीचे नाव | किंमत (रुपये) |
---|---|---|
१. | बटाटा | २० रुपये |
२. | भेंडी | २५ रुपये |
३. | मिरची | १० रुपये |
४. | काकडी | १५ रुपये |
५. | वांगे | २० रुपये |
६. | दोडका | ५ रुपये |
७. | आले | ५ रुपये |
एकूण रक्कम | ९५ रुपये |
धन्यवाद! विक्रेत्याची सही – ____________
३. धान्यापणसंवादः (धान्य खरेदीचा संवाद)
विक्रेता – आगच्छतु! आगच्छतु! उत्तमाणि धान्यानि गृहीत्वा गच्छतु।
गृहिणी – अयि भोः! कानि कानि धान्यानि अत्र विद्यन्ते?
विक्रेता – अस्ति अत्र तण्डुलः, गोधूमः, तुवरः, मुद्रः, माषः, मसुरः, चणकः च। किं इच्छति भवान्?
गृहिणी – किं मूल्यम् तण्डुलस्य?
विक्रेता – न अधिकं भोः, केवलं त्रिंशत् रूप्यकाणि प्रतिकिलोमितम्।
गृहिणी – अस्तु, द्वौ किलोमितौ यच्छतु। मुद्रः अपि अर्धकिलोमितं यच्छतु।
विक्रेता – अवश्यम्! इतोऽपि किम् आवश्यकम्? शीघ्रं वदतु।
गृहिणी – चणकः अर्धकिलोमितं यच्छतु, मसुरः अपि पञ्चविंशति रूप्यकमूल्यमितः आवश्यकः।
विक्रेता – भद्रे, अपि स्यूतः आनीतः?
गृहिणी – न भोः! प्लास्टिकस्यूतं ददातु।
विक्रेता – क्षम्यताम्! प्लास्टिक-उपयोगः प्रदूषणकारकः। अहं प्लास्टिकस्यूतं न स्थापयामि एव।
गृहिणी – अधुना किं करणीयम्?
विक्रेता – वस्त्रस्यूतम् अपि क्रीणातु। मूल्यं केवलं दश रूप्यकाणि।
गृहिणी – बहु उत्तमम्! ददातु। अधुना मूल्यं कथयतु।
विक्रेता – तण्डुलस्य षष्टिः रूप्यकाणि, मुद्रस्य पञ्चदश रूप्यकाणि, चणकस्य विंशतिः रूप्यकाणि, मसुरस्य पञ्चविंशतिः रूप्यकाणि, वस्त्रस्यूतः दश रूप्यकाणि। आहत्य शतं पंचविंशतिः रूप्यकाणि।
गृहिणी – अस्तु! द्विशत रूप्यकाणां धनपत्रं यच्छामि। अवशिष्टस्य धनस्य माषः यच्छतु।
विक्रेता – अस्तु! धन्यवादः।
३. धान्य खरेदीचा संवाद
विक्रेता: या! या! उत्तम धान्य घ्या आणि घरी जा।
गृहिणी: अहो! कोणती कोणती धान्ये उपलब्ध आहेत?
विक्रेता: येथे तांदूळ, गहू, तूरडाळ, मूगडाळ, मटकी, मसूरडाळ आणि हरभरा आहे। तुम्हाला काय हवे आहे?
गृहिणी: तांदळाची किंमत किती आहे?
विक्रेता: खूप जास्त नाही, फक्त ३० रुपये किलो।
गृहिणी: ठीक आहे, दोन किलो द्या। तसेच, अर्धा किलो मूगडाळ द्या।
विक्रेता: नक्कीच! अजून काही हवे आहे का?
गृहिणी: अर्धा किलो हरभरा आणि २५ रुपयांचे मसूरडाळ द्या।
विक्रेता: मॅडम, तुमच्या कडे पिशवी आहे का?
गृहिणी: नाही! प्लास्टिकची पिशवी द्या।
विक्रेता: क्षमस्व! प्लास्टिक प्रदूषणकारक आहे, त्यामुळे मी प्लास्टिकच्या पिशव्या वापरत नाही।
गृहिणी: मग आता काय करू?
विक्रेता: तुम्ही कापडी पिशवी घ्या, फक्त १० रुपये किंमत आहे।
गृहिणी: खूप छान! द्या! आता एकूण किती पैसे झाले?
विक्रेता: तांदूळ – ६० रुपये, मूगडाळ – १५ रुपये, हरभरा – २० रुपये, मसूरडाळ – २५ रुपये, आणि कापडी पिशवी – १० रुपये। एकूण १२५ रुपये।
गृहिणी: ठीक आहे, मी २०० रुपये देते, उरलेल्या पैशांमध्ये मला थोडी मटकी द्या।
विक्रेता: नक्कीच! धन्यवाद!
Leave a Reply