Solutions For All Chapters Sanskrit Class 7
Question 2: अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन्? (किसके घर में सभी प्रकार की सुख-साधनाएँ थीं?)
(ख) कस्य गृहे कोऽपि भृत्यः नास्ति? (किसके घर में कोई भी नौकर नहीं था?)
(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्? (श्रीकण्ठ का आतिथ्य किसने किया?)
(घ) सर्वदा कुत्र सुखम्? (हमेशा कहाँ सुख होता है?)
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्? (श्रीकण्ठ कृष्णमूर्ति के घर कब गए?)
(च) कृष्णमूर्तेः कति कर्मकराः सन्ति? (कृष्णमूर्ति के कितने कर्मकर हैं?)
Answer:
(क) श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।
(श्रीकण्ठ के घर में सभी प्रकार की सुख-साधनाएं थीं।)
(ख) कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।
(कृष्णमूर्ति के घर में कामकाजी कर्मचारी नहीं हैं।)
(ग) श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।
(कृष्णमूर्ति के माता-पिता ने श्रीकण्ठ की आतिथ्य की|)
(घ) सर्वदा स्वावलम्बने सुखम् ।
(हमेशा आत्म-निर्भरता में सुख है।)
(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।
(श्रीकण्ठ सुबह नौ बजे कृष्णमूर्ति के घर गए।)
(च) कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।
(कृष्णमूर्ति के पास आठ कर्मकर्मी हैं)
Answer 3: चित्राणि गणयित्वा तदधः संख्यावाचकशब्दं लिखत-
अष्टादश – 18
एकविंशतिः – 21
पञ्चदश – 15
षट्त्रिंशत् – 36
चतुर्विंशतिः – 24
त्रयस्त्रिंशत् – 33
Question 4: मञ्जूषातः अङ्कानां कृते पदानि चिनुत-
चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत्, अष्टाविंशतिः, त्रिंशत्, चतुर्विंशतिः
28. ……………………………………..
27. ……………………………………..
30. ……………………………………..
31. ……………………………………..
24. ……………………………………..
40. ……………………………………..
50. ……………………………………..
Answer :
28. अष्टाविंशतिः
27. सप्तविंशतिः
30. त्रिंशत्
31. एकत्रिंशत्
24. चतुर्विंशतिः
40. चत्वारिंशत्
50. पञ्चाशत्
Question 5: चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः,
एतौ, क्षेत्रम्, कर्षति, कुरुतः,खननकार्यम्, रोपयन्ति
…………………………………………
………………………………………..
……………………………………….
Answer :
(क) एष: कृषक: क्षेत्रम् कर्षति।
यह किसान खेत जोतता है।
(ख) एतौ कृषकौ खननकार्यम् कुरुत:।
ये दोनों किसान खनन का काम करते हैं।
(ग) एते कृषका: धान्यम् रोपयन्ति।
ये किसान धान्य (अनाज) लगाते हैं।
Question 6: अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत-
यथा-
10.30 सार्धद्वादशवादनम् 5.00 ………………
7.00 ………………………. 3.30 ……………….
2.30 ………………………. 9.00 ………………..
11.00 ……………………… 12.30 ……………….
4.30 ……………………….. 8.00 ………………….
1.30 ………………………… 7.30 …………………
Answer :
10.30. सार्धद्वादशवादनम् 5.00. पञ्चवादनम्
7.00. सप्तवादनम् 3.30. सार्धत्रिवादनम्
2.30. सार्धद्विवादनम् 9.00. नववादनम्
11.00. एकादशवादनम् 12.30. सार्धद्वादशवादनम्
4.30. सार्धचुतर्वादनम् 8.00. अष्टवादनम्
1.30. सार्ध एकःवादनम् 7.30. सार्धसप्तवादनम्
Question 7: मञ्जूषात: पदानि चित्वा रिक्तस्थानानि पूरयत-
षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः
(क) ………………….. ऋतवः भवन्ति।
(ख) मासाः …………………… भवन्ति।
(ग) एकस्मिन् मासे ……………………… अथवा ………………….. दिवसाः भवन्ति।
(घ) फरवरी-मासे सामान्यतः ……………………. दिनानि भवन्ति।
(ङ) मम शरीरे …………………………. हस्तौ स्तः।
Answer :
(क) षड् ऋतवः भवन्ति।
छह ऋतुएँ होती हैं।
(ख) मासाः द्वादश भवन्ति।
बारह महीने होते हैं।
(ग) एकस्मिन् मासे त्रिंशत् अथवा एकत्रिंशत् दिवसाः भवन्ति।
एक महीने में तीस या इकतीस दिन होते हैं।
(घ) फरवरी-मासे सामान्यतः अष्टाविंशतिः दिनानि भवन्ति।
फरवरी महीने में सामान्यतः अट्ठाईस दिन होते हैं।
(ङ) मम शरीरे द्वौ हस्तौ स्तः।
मेरे शरीर में दो हाथ हैं।
Didi it’s very helpful and good …
But for our help can you issue test papers also … immediately bcz.. Tommorow is my exam..
Do something didi ♥️💗
“I don’t know Sanskrit, but 💔 when I saw the Sanskrit question ❓⁉️ and then checked the answer, I was shocked 😳! When someone said, ‘You’ll find it here,’ I decided to take a look. So here I am, ready to tackle the questions! ❓ Let’s try answering them 🤗😑😵😐😢😇❤️❤️❤️❤️!
good mansi is very support it video