अहं प्रातः उत्तिष्ठामि
वयम् अभ्यासं कुर्मः
१. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।
उत्तरम्:
गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कार: मातृप्रेमः, पितृभक्तिः,
ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, बन्धुषु प्राणिषु दया, प्रीति: स्वाभिमानम्,
परोपकारः प्रियवचनम्, सत्यकथनम्, सत्पात्रे दानम्,
सर्वेषु मैत्रीभावः, समयपालनम्, स्वच्छता, प्रकृतिरक्षणम्, भातृषु भगिनीषु च स्नेह ।
हिन्दी अनुवाद:
क्रमांक | संस्कृत पद / वाक्यांश | हिन्दी अर्थ |
---|---|---|
1 | गुरुवन्दनम् | गुरु को प्रणाम करना |
2 | वृद्धसेवा | वृद्धों की सेवा |
3 | अतिथिसत्कारः | अतिथि का सत्कार |
4 | मातृप्रेमः | माता के प्रति प्रेम |
5 | पितृभक्तिः | पिता के प्रति भक्ति |
6 | ज्येष्ठेषु आदरः | बड़ों के प्रति आदर |
7 | कनिष्ठेषु प्रीतिः | छोटों के प्रति स्नेह |
8 | बन्धुषु प्राणिषु दया | संबंधियों और जीवों पर दया |
9 | प्रीतिः स्वाभिमानम् | प्रेम और आत्मसम्मान |
10 | परोपकारः | दूसरों की भलाई / सहायता |
11 | प्रियवचनम् | मधुर वाणी |
12 | सत्यकथनम् | सत्य बोलना |
13 | सत्पात्रे दानम् | योग्य व्यक्ति को दान |
14 | सर्वेषु मैत्रीभावः | सभी से मित्रता का भाव |
15 | समयपालनम् | समय का पालन |
16 | स्वच्छता | साफ-सफाई |
17 | प्रकृतिरक्षणम् | प्रकृति की रक्षा |
18 | भातृषु भगिनीषु च स्नेह | भाइयों और बहनों के प्रति स्नेह |
२. उदाहरणानुगुणं समयं संख्याभिः लिखन्तु ।
यथा- पादोन- सप्तवादनम् – ‘६:४५
सार्ध – दशवादनम् – ……………
दशवादनम् – ………….
सपाद – पैंड्वादनम् – ……………
सार्ध – चतुर्वादनम् – ………….
पादोन – एकादशवादनम् – ………….
उत्तरम्:
सार्ध – दशवादनम् – १०:३० (सार्ध का अर्थ है ‘आधा’, यानी 10:30)
दशवादनम् – १०:०० (दशवादनम् का अर्थ है ‘दस बजे’)
सपाद – षड्वादनम् – ०६:१५ (सपाद का अर्थ है ‘पंद्रह मिनट से ज्यादा’, यानी 6:15)
सार्ध – चतुर्वादनम् – ०४:३० (सार्ध का अर्थ है ‘आधा’, यानी 4:30)
पादोन – एकादशवादनम् – १०:४५ (पादोन का अर्थ है ‘एक चौथाई कम’, यानी 10:45)
३. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु ।
यथा – ०६:०० – ”षड्वादनम्”
१२:०० – ………….
०५:३० – ………….
०६:४५ – ………….
०९:४५ – ……….
११:३० – …………
उत्तरम्:
१२:०० – द्वादशवादनम् (द्वादशवादनम् का अर्थ है ‘बारह बजे’)
०५:३० – सार्ध – पञ्चवादनम्, (सार्ध का अर्थ है ‘आधा’, यानी 5:30)
०६:४५ – पादोन – सप्तवादनम् (पादोन का अर्थ है ‘एक चौथाई कम’, यानी 6:45)
०९:४५ – पादोन – दशवादनम् (पादोन का अर्थ है ‘एक चौथाई कम’, यानी 9:45)
११:३० – सार्ध एकादश वादनम् (सार्ध का अर्थ है ‘आधा’, यानी 11:30)
४. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु ।
यथा सः सार्ध – सप्तवादने अध्ययनं करोति । – “स:” “कदा अध्ययनं करोति?
(क) सा सपाद – नववादने विद्यालयं गच्छति । – ………?
(वह पौने दस बजे विद्यालय जाती है।)
उत्तरम्: – सा कदा विद्यालयं गच्छति ? (वह कब विद्यालय जाती है?)
(ख) सतीशः सार्ध – द्वादशवादने भोजनं करोति । – ………?
(सतीश साढ़े बारह बजे भोजन करता है।)
उत्तरम्: – सतीशः कदा भोजनं करोति ? (सतीश कब भोजन करता है?)
(ग) यानं पञ्चवादने आगच्छति । -………?
(कार पाँच बजे आता है।)
उत्तरम्: – यानं कदा आगच्छति? (कार कब आता है?)
(घ) गोपालः षड्वादने गोदोहनं करोति । -………?
(गोपाल छह बजे गाय का दूध निकालता है।)
उत्तरम्: – गोपालः कदा गोदोहनं करोति ? (गोपाल कब गाय का दूध निकालता है?)
(ङ) माता दशवादने कार्यालयं गच्छति । -………?
(माँ दस बजे कार्यालय जाती है।)
उत्तरम्: – माता कदा कार्यालयं गच्छति ? (माँ कब कार्यालय जाती है?)
५. स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु ।
उत्तरम्:
अहम् प्रातः पञ्चवादने उत्तिष्ठामि । (मैं सुबह पाँच बजे उठता हूँ।)
अहम् षड्वादने उद्यानं गच्छामि। (मैं सुबह छह बजे बगीचे में जाता हूँ।)
अहम् सार्ध षड्वादने स्नानादिकम् करोमि । (मैं साढ़े छह बजे स्नान करता हूँ।)
अहम् सपाद-सप्तवादने प्रातराशम् करोमि । (मैं पौने आठ बजे नाश्ता करता हूँ।)
अहम् अष्ट-वादने विद्यालयम् गच्छामि। (मैं आठ बजे विद्यालय जाता हूँ।)
६. वाक्येषु शिष्टाचारपदं योजयन्तु ।
यथा – युवक: मातापित्रोः सेवां करोति ।
(क) सा दुर्बलानां …………. करोति ।
उत्तरम्: – साहाय्यं
अनुवाद: वह कमजोरों की मदद करती है।
(ख) सर्वेषु प्राणिषु ……….. भवतु ।
उत्तरम्: – दयाभावः
अनुवाद: सभी प्राणियों में दया भाव हो।
(ग) सर्वे छात्रा : पाठशालायाः ……… कुर्वन्तु ।
उत्तरम्: – नियमपालनं
अनुवाद: सभी छात्र विद्यालय के नियमों का पालन करें।
(घ) वयं सर्वे अतिथीनां ………… कुर्मः।
उत्तरम्: – सत्कारं
अनुवाद: हम सभी अतिथियों का सत्कार करते हैं।
(ङ) परस्परं छात्रेषु ……… भवतु ।
उत्तरम्: – मैत्रीभावः
अनुवाद: छात्रों के बीच आपसी मित्रता हो।
your website is outstanding