1. एकपदेन संस्कृतभाषया उत्तरं लिखत।
(क) आतपे तिष्ठन्तौ तौ कया पीडितौ अभवताम्?
उत्तरम्: पिपासया।
हिन्दी अनुवाद: प्यास से।
(ख) धनञ्जयः आपणात् किं क्रीतवान्?
उत्तरम्: जलम्।
हिन्दी अनुवाद: पानी।
(ग) विवेकः धनञ्जयस्य किं कार्यं निन्दति?
उत्तरम्: जलकूप्यां क्षेपणम्।
हिन्दी अनुवाद: पानी की बोतल फेंकना।
(घ) बालकः विवेकं कान् जनान् तर्जयितुं निवेदयति?
उत्तरम्: देशद्रोहिणः।
हिन्दी अनुवाद: देशद्रोही।
(ङ) प्राचार्यः किम् सूचितवान्?
उत्तरम्: आरक्षिस्थानम्।
हिन्दी अनुवाद: पुलिस स्टेशन।
2. पूर्णवाक्येन उत्तरं प्रदत्त।
(क) तं बालकं तथा कुर्वन्तं वीक्ष्य विवेकः स्वनेत्रे रक्ते कुर्वन् किमुक्तवान्?
उत्तरम्: “अरे दुष्ट! कस्त्वम्! एतत् समाजविरोधि कार्यं कथं करोषि?”
हिन्दी अनुवाद: “अरे दुष्ट! तू कौन है? यह समाजविरोधी कार्य कैसे कर रहा है?”
(ख) यायावरः बालकः कयोः मतेन प्रभावितः भूत्वा किं किं कृत्वा प्रस्थितः?
उत्तरम्: विवेकस्य धनञ्जयस्य मतेन प्रभावितः भूत्वा पठितुं प्रतिज्ञाय स्वसङ्केतं प्रदाय प्रस्थितः।
हिन्दी अनुवाद: विवेक और धनंजय के विचार से प्रभावित होकर पढ़ाई करने की प्रतिज्ञा करके और अपना पता देकर चला गया।
(ग) आरक्षिनिरीक्षकः कान् सूचयित्वा केषां च निर्देशं प्राप्य कान् कारागारं प्रेषितवान्?
उत्तरम्: उच्चाधिकारिणः सूचयित्वा तेषां निर्देशं प्राप्य देशद्रोहिणः कारागारं प्रेषितवान्।
हिन्दी अनुवाद: उच्च अधिकारियों को सूचित करके और उनके निर्देश प्राप्त करके देशद्रोहियों को जेल भेजा।
(घ) मुख्यमंत्री केन कारणेन आनन्दम् अनुभवति?
उत्तरम्: छात्राणां राष्ट्रबोधेन आनन्दम् अनुभवति।
हिन्दी अनुवाद: छात्रों की राष्ट्रभक्ति से आनंद का अनुभव करता है।
(ङ) सर्वासां समस्यानां निवारणं कथं सम्भाव्यते?
उत्तरम्: राष्ट्रबोधेन सम्भाव्यते।
हिन्दी अनुवाद: राष्ट्रबोध से।
3. उदाहरणानुसारं कोष्ठके लिखितं शुद्धमेकं पदं स्वीकृत्य प्रश्ननिर्माणं कुरुत।
(क) उत्तरम् – धनञ्जयः तां कूपीम् उत्थाप्य पार्श्वे क्षिप्तवान्।
प्रश्न: धनञ्जयः कूपीम् कुत्र क्षिप्तवान्?
हिन्दी अनुवाद: धनंजय ने बोतल कहां फेंकी?
(ख) उत्तरम् – यायावरः वस्तुसंग्राहकः मलिनवस्त्रः बालकः तत्र आगतः।
प्रश्न: यायावरः कः आगतः?
हिन्दी अनुवाद: वहां कौन यात्री आया?
(ग) उत्तरम् – तिष्ठ! त्वामहम् आरक्षिणे समर्पयामि।
प्रश्न: विवेकः कस्मै समर्पयामि इति उक्तवान्?
हिन्दी अनुवाद: विवेक ने किसे सौंपने की बात कही?
(घ) उत्तरम् – आरक्षिप्रशासनम् अभियानस्य प्रेरकौ पुरस्कृतौ अकरोत्।
प्रश्न: आरक्षिप्रशासनम् के पुरस्कृतौ अकरोत्?
हिन्दी अनुवाद: पुलिस प्रशासन ने किसे सम्मानित किया?
(ङ) उत्तरम् – अहं कूपीं चित्वा अल्पधनं प्राप्य यथा तथा उदरज्वालां शमयामि।
प्रश्न: बालकः कूपीं चित्वा किम् प्राप्य उदरज्वालां शमयामि इति उक्तवान्?
हिन्दी अनुवाद: लड़के ने बोतल इकट्ठा करके क्या पाकर पेट की आग बुझाने की बात कही?
4. रेखाङ्कितपदानां स्थाने उदाहरणानुसारं विलोमपदानि योजयित्वा वाक्यानि रचयत।
(अ) प्रश्न: अधमाः जनाः समाजविरोधि कार्यं कुर्वन्ति।
उत्तरम्: उत्तमाः जनाः समाजहितं कार्यं कुर्वन्ति।
हिन्दी अनुवाद: अच्छे लोग समाज-हित का काम करते हैं।
(आ) प्रश्न: असभ्याः अशिष्टाश्च अवैधं कर्म सम्पादयन्ति।
उत्तरम्: सभ्याः शिष्टाश्च वैधं कर्म सम्पादयन्ति।
हिन्दी अनुवाद: सभ्य और शिष्ट लोग वैध काम करते हैं।
(इ) प्रश्न: निर्धनः अल्पधनमपि प्राप्य जीवनयापनं करोति।
उत्तरम्: धनवानः बहुधनमपि प्राप्य जीवनयापनं करोति।
हिन्दी अनुवाद: धनवान व्यक्ति बहुत धन प्राप्त करके जीवनयापन करता है।
(ई) प्रश्न: प्रामाणिकवस्तूनां सेवनेन स्वास्थ्यं सुरक्षितं भवति।
उत्तरम्: अप्रामाणिकवस्तूनां सेवनेन स्वास्थ्यं असुरक्षितं भवति।
हिन्दी अनुवाद: नकली चीजों के सेवन से स्वास्थ्य असुरक्षित हो जाता है।
(उ) प्रश्न: राष्ट्रस्य रक्षकः सम्मानेन पुरस्कृतः भवति।
उत्तरम्: राष्ट्रस्य द्रोहीः निन्दनेन दण्डितः भवति।
हिन्दी अनुवाद: राष्ट्र का गद्दार निंदा से दंडित होता है।
5. लिखितपदेषु अन्यविभक्तिं योजयित्वा समुचितं वाक्यं रचयत।
(क) जलाप्लावनम् / मार्गे / भग्नेन
वाक्य: जलाप्लावनेन मार्गः भग्नः जातः।
हिन्दी अनुवाद: जल की बाढ़ से मार्ग टूट गया।
(ख) सज्जनः / चौरम् / आरक्षी
वाक्य: सज्जनः चौरं आरक्षिणे समर्पयति।
हिन्दी अनुवाद: सज्जन चोर को पुलिस को सौंपता है।
(ग) शिक्षकः / समारोहः / पुरस्कृतः
वाक्य: शिक्षकः समारोहे पुरस्कृतः अभवत्।
हिन्दी अनुवाद: शिक्षक समारोह में सम्मानित हुआ।
(घ) प्राचार्येण / आरक्षिस्थानके / गम्भीरता
वाक्य: प्राचार्येण आरक्षिस्थानके गम्भीरता प्रदर्शिता।
हिन्दी अनुवाद: प्राचार्य ने पुलिस स्टेशन में गंभीरता प्रदर्शित की।
(ङ) विवेकः / धनञ्जयः / विद्यालयः
वाक्य: विवेकः धनञ्जयः च विद्यालयं गच्छतः।
हिन्दी अनुवाद: विवेक और धनंजय विद्यालय जाते हैं।
6. निम्नवाक्येषु अधोरेखाङ्कितपदानां सन्धिविच्छेदं कुरुत।
(क) शिक्षकः प्रश्नोत्तरं श्रुत्वा प्रसन्नः भवति।
सन्धिविच्छेद: प्रश्न + उत्तरम्।
हिन्दी अनुवाद: प्रश्न और उत्तर।
(ख) यस्यैव छात्रस्य परिश्रमः तस्यैव सफलता।
सन्धिविच्छेद: तस्य + एव।
हिन्दी अनुवाद: उसी की सफलता।
(ग) यस्योपरि दायित्वं भवति तस्य चिन्तापि।
सन्धिविच्छेद: यस्य + उपरि।
हिन्दी अनुवाद: जिसके ऊपर।
(घ) कस्ते पिता? यस्य पुत्रस्तु त्वं भोः।
सन्धिविच्छेद: कः + ते।
हिन्दी अनुवाद: कौन है तुम्हारा।
(ङ) जगदिदं रचितं जगदीशेन।
सन्धिविच्छेद: जगत् + इदं।
हिन्दी अनुवाद: यह संसार।
Leave a Reply