MCQ संस्कृतम् आनन्द: Class 10 Chapter 9 Sanskrit Anand Maharashtra Board आदिशङ्कराचार्यः 1. आदिशङ्कराचार्यः कस्य भाष्यकारः आसीत्? (आदिशङ्कराचार्य कोणत्या सिद्धांताचे भाष्यकार होते?)अद्वैतसिद्धान्तस्य (अद्वैत सिद्धांताचे)द्वैतसिद्धान्तस्य (द्वैत सिद्धांताचे)विशिष्टाद्वैतस्य (विशिष्टाद्वैताचे)सांख्यसिद्धान्तस्य (सांख्य सिद्धांताचे)Question 1 of 202. शङ्कराचार्यः किमर्थं भारतभ्रमणं कृतवान्? (शङ्कराचार्यांनी भारतभ्रमण कोणत्या उद्देशाने केले?)धनसङ्ग्रहाय (धन गोळा करण्यासाठी)जनप्रबोधनार्थम् (लोकांना जागृत करण्यासाठी)युद्धाय (युद्धासाठी)व्यापाराय (व्यापारासाठी)Question 2 of 203. शङ्कराचार्यः कति दिक्षु पीठानि स्थापितवान्? (शङ्कराचार्यांनी किती दिशांना पीठे स्थापन केली?)तिस्रः (तीन)चतस्रः (चार)पञ्च (पाच)षट् (सहा)Question 3 of 204. शङ्करस्य जन्म कुत्र अभवत्? (शङ्कराचा जन्म कुठे झाला?)कालडिग्रामे (कालडी ग्रामात)काश्याम् (काशीत)मथुरायाम् (मथुरेत)अयोध्यायाम् (अयोध्येत)Question 4 of 205. शङ्करस्य माता का नाम आसीत्? (शङ्कराच्या मातेचे नाव काय होते?)सावित्री (सावित्री)आर्याम्बा (आर्याम्बा)गङ्गा (गंगा)यशोदा (यशोदा)Question 5 of 206. शङ्करस्य पिता कदा दिवङ्गतः? (शङ्कराचे वडील कधी मृत्यू पावले?)शङ्करस्य बाल्ये (शङ्कराच्या बालपणी)शङ्करस्य यौवने (शङ्कराच्या तारुण्यात)शङ्करस्य संन्यासकाले (शङ्कराच्या संन्यासकाळात)शङ्करस्य विवाहकाले (शङ्कराच्या विवाहकाळात)Question 6 of 207. शङ्करः कति वयसि उपनीतः अभवत्? (शङ्कर किती वयात उपनयन संस्कारित झाले?)पञ्चमे (पाचव्या वर्षी)सप्तमे (सातव्या वर्षी)दशमे (दहाव्या वर्षी)द्वादशे (बाराव्या वर्षी)Question 7 of 208. शङ्करः गुरुमुपगम्य किम् अधीतवान्? (शङ्कराने गुरूकडे जाऊन काय शिकले?)युद्धकौशलम् (युद्धकौशल्य)वेद-वेदाङ्गानि (वेद-वेदांग)काव्यरचनाम् (काव्यरचना)व्यापारविद्याम् (व्यापारविद्या)Question 8 of 209. शङ्करः गृहं प्रत्यागत्य किम् अकरोत्? (शङ्कर घरी परतल्यावर काय केले?)मातृसेवाम् (मातेची सेवा)विवाहम् (विवाह)युद्धम् (युद्ध)व्यापारम् (व्यापार)Question 9 of 2010. आर्याम्बा किम् विषये चिन्तयति स्म? (आर्याम्बा कोणत्या गोष्टीबद्दल चिंतित होती?)शङ्करस्य संन्यासे (शङ्कराच्या संन्यासाबद्दल)शङ्करस्य विवाहविषये (शङ्कराच्या विवाहाबद्दल)शङ्करस्य शिक्षणे (शङ्कराच्या शिक्षणाबद्दल)शङ्करस्य स्वास्थ्ये (शङ्कराच्या आरोग्याबद्दल)Question 10 of 2011. शङ्करः किमर्थं संन्यासानुमतिम् प्रार्थयत्? (शङ्कराने संन्यासासाठी अनुमती कोणत्या कारणासाठी मागितली?)धनप्राप्त्यै (धन मिळवण्यासाठी)विश्वभ्रमणाय (जगभ्रमणासाठी)विरक्तत्वात् (वैराग्यामुळे)यशप्राप्त्यै (यश मिळवण्यासाठी)Question 11 of 2012. शङ्करः स्नानार्थं कुत्र गतः? (शङ्कर स्नानासाठी कुठे गेले?)गङ्गानदीम् (गंगा नदीवर)पूर्णानदीम् (पूर्णा नदीवर)यमुनानदीम् (यमुना नदीवर)कावेरीनदीम् (कावेरी नदीवर)Question 12 of 2013. शङ्करस्य पादं कः अगृह्णात्? (शङ्कराचा पाय कोणी पकडला?)मकरः (मगर)नक्रः (मगरी)मत्स्यः (मासा)सर्पः (साप)Question 13 of 2014. शङ्करः नक्रात् मुक्तः कथं अभवत्? (शङ्कर मगरीपासून कसा मुक्त झाला?)स्वयं युद्धेन (स्वतः लढून)मातृसाहाय्येन (मातेच्या मदतीने)दैववशात् (दैवयोगाने)गुरुसाहाय्येन (गुरूच्या मदतीने)Question 14 of 2015. शङ्करः मातरं किम् अवबोधयत्? (शङ्कराने मातेला काय समजावले?)संन्यासस्य महत्त्वम् (संन्यासाचे महत्त्व)विवाहस्य महत्त्वम् (विवाहाचे महत्त्व)शिक्षणस्य महत्त्वम् (शिक्षणाचे महत्त्व)धनस्य महत्त्वम् (धनाचे महत्त्व)Question 15 of 2016. शङ्करः कस्य शिष्यः अभवत्? (शङ्कर कोणाचे शिष्य झाले?)गोविन्दभगवत्पादानाम् (गोविंद भगवत्पादांचे)वशिष्ठस्य (वशिष्ठांचे)विश्वामित्रस्य (विश्वामित्रांचे)व्यासस्य (व्यासांचे)Question 16 of 2017. शङ्करः संन्यासदीक्षां गृहीत्वा किम् अकरोत्? (शङ्कराने संन्यास दीक्षा घेतल्यानंतर काय केले?)वैदिकधर्मस्य स्थापनाम् (वैदिक धर्माची स्थापना)गृहस्थजीवनम् (गृहस्थ जीवन)युद्धम् (युद्ध)व्यापारम् (व्यापार)Question 17 of 2018. आचार्यः शिष्यगणेन सह कुत्र अगच्छत्? (आचार्य शिष्यांसह कुठे गेले?)गङ्गास्नानार्थम् (गंगा स्नानासाठी)यमुनास्नानार्थम् (यमुना स्नानासाठी)कावेरीस्नानार्थम् (कावेरी स्नानासाठी)समुद्रस्नानार्थम् (समुद्र स्नानासाठी)Question 18 of 2019. मार्गे कः शङ्करस्य पुरतः आगच्छत्? (वाटेत कोण शङ्करासमोर आला?)मलिनकायः मनुष्यः (मैलकुचिल व्यक्ती)धनिकः पुरुषः (श्रीमंत व्यक्ती)युद्धवीरः (युद्धवीर)कविः (कवी)Question 19 of 2020. शिष्याः मलिनकायं पुरुषं किम् अवदन्? (शिष्यांनी मैलकुचिल व्यक्तीला काय सांगितले?)अपसर अपसर (लांब जा लांब जा)आगच्छ आगच्छ (ये ये)पूजय पूजय (पूजा कर पूजा कर)नम नम (नमस्कार नमस्कार)Question 20 of 20 Loading...
Leave a Reply