MCQ संस्कृतम् आमोद: Class 10 Chapter 8 Sanskrit Aamod Maharashtra Board वाचनप्रशंसा 1. वाचनेन कः गुणः वर्धति? (वाचनाने कोणता गुण वाढतो?)शीलम् (चारित्र्य)क्रोधः (राग)लोभः (लोभ)मोहः (मोह)Question 1 of 202. वाचनं कस्मिन् काले ज्ञानदं भवति? (वाचन कोणत्या काळात ज्ञानदायक असते?)तारुण्ये (तरुणपणी)बाल्ये (बालपणी)वार्धक्ये (वृद्धापकाळात)सर्वकाले (सर्व काळात)Question 2 of 203. कविः के प्राचीनाः शिक्षयन्ति इति कथति? (कवी कोण प्राचीन शिकवतात असे म्हणतो?)वाल्मीकिव्यासबाणाद्याः (वाल्मीकि, व्यास, बाण इत्यादी)कालिदासशूद्रकाद्याः (कालिदास, शूद्रक इत्यादी)भासविशाखदत्ताद्याः (भास, विशाखदत्त इत्यादी)तुलसीदाससूरदासाद्याः (तुलसीदास, सूरदास इत्यादी)Question 3 of 204. वृत्तपत्रं किमर्थं पठेत्? (वृत्तपत्र कोणत्या कारणासाठी वाचावे?)मनोरञ्जनाय (मनोरंजनासाठी)ज्ञानाय (ज्ञानासाठी)क्रीडायै (खेळासाठी)व्यापाराय (व्यापारासाठी)Question 4 of 205. विद्यार्थी किं श्रयेत्? (विद्यार्थ्याने काय आश्रय घ्यावा?)क्रीडाम् (खेळ)वाचनम् (वाचन)अपभाषणम् (अपशब्द)परपीडाम् (इतरांना त्रास)Question 5 of 206. वाचनं वार्धक्ये किं करोति? (वाचन वृद्धापकाळात काय करते?)दुःखहरणम् (दुखाचे हरण)शीलरक्षणम् (चारित्र्याचे रक्षण)ज्ञानदम् (ज्ञान देते)उत्साहवर्धनम् (उत्साह वाढवते)Question 6 of 207. वाचनेन मनुजाः किं बोधन्ति? (वाचनाने मनुष्य काय समजतात?)विषयान् बहून् (अनेक विषय)क्रीडाम् एकाम् (एक खेळ)काव्यं सरलम् (साधे काव्य)ग्रन्थं लघुम् (लहान ग्रंथ)Question 7 of 208. कालक्षेपः कथं न कर्तव्यः? (कालक्षेप कसे करू नये?)वृत्तपत्रवाचनेन (वृत्तपत्र वाचनाने)वृथाभ्रमणेन (विनाकारण भटकण्याने)ज्ञानार्जनेन (ज्ञान मिळवण्याने)सत्सङ्गेन (सत्संगाने)Question 8 of 209. सद्ग्रन्थवाचनं किम् भवति? (सद्ग्रंथ वाचन काय असते?)हितम् (हितकर)दुःखदम् (दुखदायक)अहितम् (हानिकारक)नीरसम् (कंटाळवाणे)Question 9 of 2010. वाचनेन कार्येषु मनुजाः किं भवन्ति? (वाचनाने कार्यात मनुष्य काय होतात?)अदक्षाः (अकुशल)दक्षाः (कुशल)अज्ञाः (अज्ञानी)आलस्याः (आळशी)Question 10 of 2011. विज्ञानमेव इति सन्धिविग्रहः कः? (विज्ञानमेव याचे संधिविग्रह काय?)विज्ञानम् + एव (विज्ञानम् + एव)विज्ञानः + एव (विज्ञानः + एव)विज्ञानम् + इव (विज्ञानम् + इव)विज्ञानः + इव (विज्ञानः + इव)Question 11 of 2012. वाचनेनैव इति सन्धिविग्रहः कः? (वाचनेनैव याचे संधिविग्रह काय?)वाचनः + एव (वाचनः + एव)वाचनेन + इव (वाचनेन + इव)वाचनेन + एव (वाचनेन + एव)वाचनम् + एव (वाचनम् + एव)Question 12 of 2013. अद्ययावद्धि इति सन्धिविग्रहः कः? (अद्ययावद्धि याचे संधिविग्रह काय?)अद्य + यावत् + हि (अद्य + यावत् + हि)अद्ययावत् + हि (अद्ययावत् + हि)अद्य + यावद् + हि (अद्य + यावद् + हि)अद्ययावः + हि (अद्ययावः + हि)Question 13 of 2014. पठेत्सदा इति सन्धिविग्रहः कः? (पठेत्सदा याचे संधिविग्रह काय?)पठेत् + सदा (पठेत् + सदा)पठः + सदा (पठः + सदा)पठेत् + सदा (पठेत् + सदा)पठति + सदा (पठति + सदा)Question 14 of 2015. कालक्षेपो न इति सन्धिविग्रहः कः? (कालक्षेपो न याचे संधिविग्रह काय?)कालक्षेपः + न (कालक्षेपः + न)कालः + क्षेपः + न (कालः + क्षेपः + न)कालक्षेपम् + न (कालक्षेपम् + न)काल + क्षेपो + न (काल + क्षेपो + न)Question 15 of 2016. वाचनं तारुण्ये किं भवति? (वाचन तरुणपणी काय असते?)ज्ञानदम् (ज्ञान देणारे)शीलरक्षकम् (चारित्र्य रक्षक)दुःखहरणम् (दुख हरणारे)उत्साहवर्धकम् (उत्साह वाढवणारे)Question 16 of 2017. वाल्मीकिव्यासबाणाद्याः केषां शिक्षकाः भवन्ति? (वाल्मीकि, व्यास, बाण इत्यादी कोणाचे शिक्षक होतात?)ये वाचने रताः (जे वाचनात रमलेले)ये क्रीडायां रताः (जे खेळात रमलेले)ये कार्ये रताः (जे कार्यात रमलेले)ये सङ्गीते रताः (जे संगीतात रमलेले)Question 17 of 2018. वृत्तपत्रं कदा पठेत्? (वृत्तपत्र कधी वाचावे?)सदा (नेहमी)कदाचित् (कधीकधी)मासे एकदा (महिन्यातून एकदा)वर्षे एकदा (वर्षातून एकदा)Question 18 of 2019. कः कालक्षेपस्य कारणः नास्ति? (कालक्षेपाचे कोणते कारण नाही?)वृथाभ्रमणम् (विनाकारण भटकणे)कुक्रीडा (वाईट खेळ)परपीडा (इतरांना त्रास)वाचनम् (वाचन)Question 19 of 2020. वाचनं किम् उपकारकम् भवति? (वाचन कशासाठी उपकारक आहे?)सर्वविधसुविद्यायै (सर्व प्रकारच्या उत्तम विद्येसाठी)धनार्जनाय (धन कमवण्यासाठी)यशप्राप्त्यै (यश मिळवण्यासाठी)क्रीडायै (खेळासाठी)Question 20 of 20 Loading...
Leave a Reply