MCQ संस्कृतम् आमोद: Class 10 Chapter 6 Sanskrit Aamod Maharashtra Board युग्ममाला 1. नास्ति इति सन्धेः विग्रहः कः? (नास्ति या संधीचे विग्रह काय?)न + अस्ति (न + आहे)ना + अस्ति (ना + आहे)न + आस्ति (न + आहे)ना + आस्ति (ना + आहे)Question 1 of 202. किञ्चिज्ज्ञोऽहम् इति सन्धेः विग्रहः कः? (किञ्चिज्ज्ञोऽहम् या संधीचे विग्रह काय?)किञ्चिज्ज्ञः + अहम् (किञ्चिज्ज्ञ + मी)किञ्चित् + ज्ञः + अहम् (किञ्चित् + ज्ञानी + मी)किञ्चिज्ज्ञः + हम् (किञ्चिज्ज्ञ + मी)किञ्चित् + ज्ञो + अहम् (किञ्चित् + ज्ञानी + मी)Question 2 of 203. Qभयाद्धि इति सन्धेः विग्रहः कः? (भयाद्धि या संधीचे विग्रह काय?)भयात् + हि (भीतीपासून + खरेच)भय + हि (भीती + खरेच)भयात् + धि (भीतीपासून + बुद्धी)भय + धि (भीती + बुद्धी)Question 3 of 204. स्यादधमः इति सन्धेः विग्रहः कः? (स्यादधमः या संधीचे विग्रह काय?)स्यात् + अधमः (असावा + कनिष्ठ)स्या + अधमः (असू + कनिष्ठ)स्यात् + धमः (असावा + धर्म)स्या + धमः (असू + धर्म)Question 4 of 205. क्षेत्रमासाद्य इति सन्धेः विग्रहः कः? (क्षेत्रमासाद्य या संधीचे विग्रह काय?)क्षेत्रम् + आसाद्य (शेत + प्राप्त करून)क्षेत्र + आसाद्य (शेत + प्राप्त करून)क्षेत्रम् + साद्य (शेत + साध्य)क्षेत्र + साद्य (शेत + साध्य)Question 5 of 206. कनकस्य समानार्थकं शब्दं किम्? (सोन्याचा समानार्थी शब्द कोणता?)सुवर्णम् (सोने)धनम् (धन)रजतम् (चांदी)ताम्रम् (तांबे)Question 6 of 207. विद्वान् इति शब्दस्य समानार्थकं किम्? (विद्वान या शब्दाचा समानार्थी काय?)बुधजनः (ज्ञानी)मूर्खः (मूर्ख)अल्पधीः (अल्पबुद्धी)सर्वज्ञः (सर्वज्ञ)Question 7 of 208. पादपस्य समानार्थकं शब्दं किम्? (वृक्षाचा समानार्थी शब्द कोणता?)द्रुमः (झाड)क्षेत्रम् (शेत)बीजम् (बीज)फलम् (फळ)Question 8 of 209. अधमस्य विरुद्धार्थकं शब्दं किम्? (कनिष्ठाचा विरुद्धार्थी शब्द कोणता?)उत्तमः (उत्तम)मूर्खः (मूर्ख)विद्वान् (विद्वान)सर्वज्ञः (सर्वज्ञ)Question 9 of 2010. गुणस्य विरुद्धार्थकं शब्दं किम्? (गुणाचा विरुद्धार्थी शब्द कोणता?)दोषः (दोष)कर्म (कर्म)शीलम् (चारित्र्य)श्रुतम् (विद्या)Question 10 of 2011. मनः-चेतः :: अवगतम्-किम्? (मनः-चेतः :: अवगतम्-काय?)ज्ञातम् (जाणले)दृष्टम् (पाहिले)कृतम् (केले)भूतम् (झाले)Question 11 of 2012. बुद्धजनः-ज्ञानी :: मूर्खः-किम्? (बुद्धजनः-ज्ञानी :: मूर्खः-काय?)अज्ञः (अज्ञानी)विद्वान् (विद्वान)सर्वज्ञः (सर्वज्ञ)अल्पधीः (अल्पबुद्धी)Question 12 of 2013. नरः-मनुष्यः :: उचितम्-किम्? (नरः-मनुष्यः :: उचितम्-काय?)योग्यम् (योग्य)भयम् (भीती)कर्म (कर्म)ध्वनिः (आवाज)Question 13 of 2014. सुवर्णस्य समानार्थकं शब्दं किम्? (सोन्याचा समानार्थी शब्द कोणता?)हेम (सोने)रजतम् (चांदी)ताम्रम् (तांबे)लोहम् (लोखंड)Question 14 of 2015. यदा-तदा योजनेन कः वाक्यं पूर्णति? (यदा-तदा वापरून कोणते वाक्य पूर्ण होते?)यदा सूर्यः उदेति, तदा विश्वं प्रकाशति (जेव्हा सूर्य उगवतो, तेव्हा विश्व प्रकाशते)यत्र धूमः, तत्र वह्निः (जिथे धूर, तिथे आग)यथा विचारः, तथा वर्तनम् (जसे विचार, तसे वर्तन)यावद् भयं, तावद् भेतव्यम् (जोपर्यंत भीती, तोपर्यंत घाबरावे)Question 15 of 2016. यथा-तथा योजनेन कः वाक्यं पूर्णति? (यथा-तथा वापरून कोणते वाक्य पूर्ण होते?)यथा विचारः, तथा वर्तनम् (जसे विचार, तसे वर्तन)यदा मेघाः, तदा नृत्यति (जेव्हा ढग, तेव्हा नाचतो)यत्र शर्करा, तत्र पिपीलिका (जिथे साखर, तिथे मुंगी)यावद् भयं, तावद् भेतव्यम् (जोपर्यंत भीती, तोपर्यंत घाबरावे)Question 16 of 2017. श्लोकः ५ कस्य ग्रन्थात् संनादति? (श्लोक ५ कोणत्या ग्रंथातून आहे?)हितोपदेशात् (हितोपदेशातून)वृद्धचानक्यशतकात् (वृद्धचानक्यशतकातून)नीतिशतकात् (नीतिशतकातून)अज्ञातम् (अज्ञात)Question 17 of 2018. श्लोकः ६ कस्य वृत्तेन रचितम्? (श्लोक ६ कोणत्या छंदात रचला आहे?)अनुष्टुप् (अनुष्टुप)शिखरिणी (शिखरिणी)वंशस्थम् (वंशस्थ)मन्दाक्रान्ता (मंदाक्रांता)Question 18 of 2019. कनकं कति प्रकारैः परीक्ष्यते? (सोने किती प्रकारे तपासले जाते?)त्रिभिः (तीन)चतुर्भिः (चार)पञ्चभिः (पाच)षड्भिः (सहा)Question 19 of 2020. पुरुषः कति प्रकारैः परीक्ष्यते? (पुरुष किती प्रकारे तपासला जातो?)त्रिभिः (तीन)चतुर्भिः (चार)पञ्चभिः (पाच)षड्भिः (सहा)Question 20 of 20 Loading...
Leave a Reply