MCQ संस्कृतम् आमोद: Class 10 Chapter 14 Sanskrit Aamod Maharashtra Board प्रतिपदं संस्कृतम् 1. संस्कृतभाषा कीदृशी वर्तते? (संस्कृत भाषा कशी आहे?)भारतस्य व्यापारभाषा (भारताची व्यापारभाषा)भारतस्य युद्धभाषा (भारताची युद्धभाषा)भारतस्य ज्ञानभाषा (भारताची ज्ञानभाषा)भारतस्य काव्यभाषा (भारताची काव्यभाषा)Question 1 of 202. संस्कृताध्ययनेन किं लभ्यते? (संस्कृत अभ्यासाने काय मिळते?)केवलं धनम् (फक्त धन)युगानुकूला वृत्तिः (युगानुकूल नोकरी)केवलं यशः (फक्त यश)केवलं सुखम् (फक्त सुख)Question 2 of 203. संस्कृताध्ययनं किम् अवश्यं करणीयम्? (संस्कृत अभ्यास का आवश्यक आहे?)धनसङ्ग्रहाय (धन गोळा करण्यासाठी)युद्धकौशल्याय (युद्धकौशल्यासाठी)काव्यरचनायै (काव्यरचनेसाठी)गुणवत्तावृद्ध्यै (गुणवत्तेच्या वाढीसाठी)Question 3 of 204. महोदया किम् कार्यं करोति? (महोदया कोणते काम करते?)रसायनशास्त्राध्यापिका (रसायनशास्त्र शिक्षिका)सङ्गणक अभियन्त्री (संगणक अभियंता)व्यवस्थापनप्रशिक्षिका (व्यवस्थापन प्रशिक्षिका)नाट्यशास्त्राध्यापिका (नाट्यशास्त्र शिक्षिका)Question 4 of 205. महोदयः कस्य स्नातकः अस्ति? (महोदय कोणत्या शाखेचा स्नातक आहे?)विज्ञानशाखायाः (विज्ञान शाखेचा)वाणिज्यशाखायाः (वाणिज्य शाखेचा)कला शाखायाः (कला शाखेचा)अभियांत्रिकीशाखायाः (अभियांत्रिकी शाखेचा)Question 5 of 206. समीरः कस्य छात्रः अस्ति? (समीर कोणत्या संस्थेचा विद्यार्थी आहे?)संस्कृत विश्वविद्यालयस्य (संस्कृत विश्वविद्यालयाचा)रसायनशास्त्र संस्थानस्य (रसायनशास्त्र संस्थानचा)विधि विश्वविद्यालयस्य (विधि विश्वविद्यालयाचा)भारतीयप्रौद्योगिकी संस्थानस्य (भारतीय प्रौद्योगिकी संस्थानचा)Question 6 of 207. प्रसादस्य संशोधनक्षेत्रं किम्? (प्रसादचा संशोधनक्षेत्र काय आहे?)सङ्गणकशास्त्रम् (संगणकशास्त्र)प्राचीनभारतीयरसायनशास्त्रम् (प्राचीन भारतीय रसायनशास्त्र)भाषाशास्त्रम् (भाषाशास्त्र)नाट्यशास्त्रम् (नाट्यशास्त्र)Question 7 of 208. तनुजायाः व्यवसायः कः? (तनुजेचा व्यवसाय कोणता आहे?)सॉफ्टवेअर विश्लेषणम् (सॉफ्टवेअर विश्लेषण)रसायनशास्त्र संशोधनम् (रसायनशास्त्र संशोधन)व्यवस्थापन प्रशिक्षणम् (व्यवस्थापन प्रशिक्षण)पार्श्वनिवेदनम् (पार्श्वनिवेदन)Question 8 of 209. लीना किम् अधीत्य कार्यं करोति? (लीना कोणता अभ्यास करून काम करते?)रसायनशास्त्रम् (रसायनशास्त्र)सङ्गणकशास्त्रम् (संगणकशास्त्र)भाषाशास्त्रम् (भाषाशास्त्र)नाट्यशास्त्रम् (नाट्यशास्त्र)Question 9 of 2010. संस्कृताध्ययनं कस्य विशेषार्हता भवति? (संस्कृत अभ्यास कोणासाठी विशेष पात्रता ठरते?)केवलं शिक्षकानाम् (फक्त शिक्षकांसाठी)केवलं विद्वत्सभायाम् (फक्त विद्वत्सभेसाठी)केवलं कलाकारानाम् (फक्त कलाकारांसाठी)सर्वक्षेत्रे कार्यरतानाम् (सर्व क्षेत्रात काम करणाऱ्यांसाठी)Question 10 of 2011. महोदया किम् पुस्तकं पठति? (महोदया कोणते पुस्तक वाचते?)विज्ञानसङ्ग्रहम् (विज्ञान संग्रह)काव्यसङ्ग्रहम् (काव्य संग्रह)इतिहाससङ्ग्रहम् (इतिहास संग्रह)संस्कृतसूक्तिसङ्ग्रहम् (संस्कृत सूक्ति संग्रह)Question 11 of 2012. व्यवस्थापनशास्त्रस्य मूलतत्त्वानि कुत्र निर्दिष्टानि? (व्यवस्थापन शास्त्राचे मूल तत्त्व कोठे सांगितले आहेत?)वेदेषु उपनिषत्सु च (वेद आणि उपनिषदांमध्ये)पुराणेषु स्मृतिषु च (पुराण आणि स्मृतींमध्ये)रामायणे महाभारते च (रामायण आणि महाभारतात)कथासङ्ग्रहेषु (कथासंग्रहांमध्ये)Question 12 of 2013. महोदयः किम् अध्ययनं पुनः प्रारब्धवान्? (महोदयाने कोणता अभ्यास पुन्हा सुरू केला?)काव्यविषयकं संस्कृतग्रन्थानाम् (काव्यविषयक संस्कृत ग्रंथांचा)इतिहासविषयकं ग्रन्थानाम् (इतिहासविषयक ग्रंथांचा)विज्ञानविषयकं ग्रन्थानाम् (विज्ञानविषयक ग्रंथांचा)शास्त्रविषयकं संस्कृतग्रन्थानाम् (शास्त्रविषयक संस्कृत ग्रंथांचा)Question 13 of 2014. समीरः किम् अधिकृत्य संशोधनं करोति? (समीर कोणत्या विषयावर संशोधन करतो?)रसायनशास्त्रं संस्कृतं च (रसायनशास्त्र आणि संस्कृत)भाषाशास्त्रं सङ्गणकशास्त्रं च (भाषाशास्त्र आणि संगणकशास्त्र)नाट्यशास्त्रं संस्कृतं च (नाट्यशास्त्र आणि संस्कृत)संस्कृतव्याकरणं सङ्गणकशास्त्रं च (संस्कृत व्याकरण आणि संगणकशास्त्र)Question 14 of 2015. व्याकरणशास्त्रस्य ग्रन्थस्य नाम किम्? (व्याकरणशास्त्राच्या ग्रंथाचे नाव काय आहे?)महाभाष्यम् (महाभाष्य)सिद्धान्तकौमुदी (सिद्धांतकौमुदी)कातन्त्रम् (कातंत्र)अष्टाध्यायी (अष्टाध्यायी)Question 15 of 2016. शब्दोच्चारणस्य अभ्यासः केन भवति? (शब्दोच्चारणाचा अभ्यास कशाने होतो?)गणिताध्ययनेन (गणिताच्या अभ्यासाने)इतिहासपठनेन (इतिहासाच्या वाचनाने)संस्कृतश्लोकपठनेन (संस्कृत श्लोकांच्या पठनाने)विज्ञानाध्ययनेन (विज्ञानाच्या अभ्यासाने)Question 16 of 2017. महोदयः कस्यां संस्थायां कार्यं करोति? (महोदय कोणत्या संस्थेत काम करतात?)विश्वविद्यालये (विश्वविद्यालयात)रसायनसंस्थायाम् (रसायन संस्थेत)कला अकादम्याम् (कला अकादमीत)बहुराष्ट्रियसंस्थायाम् (बहुराष्ट्रीय संस्थेत)Question 17 of 2018. संस्कृताध्ययनं कस्य क्षेत्रे साहाय्यकरं भवति? (संस्कृत अभ्यास कोणत्या क्षेत्रात उपयुक्त आहे?)केवलं युद्धक्षेत्रे (फक्त युद्धक्षेत्रात)केवलं व्यापारे (फक्त व्यापारात)सङ्गणकशास्त्रे (संगणकशास्त्रात)केवलं काव्यरचनायाम् (फक्त काव्यरचनेत)Question 18 of 2019. प्रसादः किम् अवगच्छति? (प्रसाद काय समजतो?)शालायां संस्कृताध्ययनस्य उपयुक्तताम् (शाळेत संस्कृत अभ्यासाची उपयुक्तता)केवलं रसायनशास्त्रस्य उपयुक्तताम् (फक्त रसायनशास्त्राची उपयुक्तता)केवलं सङ्गणकशास्त्रस्य उपयुक्तताम् (फक्त संगणकशास्त्राची उपयुक्तता)केवलं नाट्यशास्त्रस्य उपयुक्तताम् (फक्त नाट्यशास्त्राची उपयुक्तता)Question 19 of 2020. संस्कृतज्ञानं कस्य विश्लेषणे साहाय्यकरं भवति? (संस्कृत ज्ञान कोणत्या विश्लेषणात उपयुक्त आहे?)आधुनिकभारतीयभाषानाम् (आधुनिक भारतीय भाषांचे)केवलं प्राचीनग्रन्थानाम् (फक्त प्राचीन ग्रंथांचे)केवलं युद्धव्यूहानाम् (फक्त युद्धव्यूहांचे)केवलं व्यापारस्य (फक्त व्यापाराचे)Question 20 of 20 Loading...
Leave a Reply