MCQ संस्कृतम् आमोद: Class 10 Chapter 12 Sanskrit Aamod Maharashtra Board आदिशङ्कराचार्यः 1. मलिनकायः पुरुषः किम् अपृच्छत्? (मैलकुचिल व्यक्तीने काय विचारले?)शरीरं वा आत्मानं वा (शरीर की आत्मा)धनं वा यशः वा (धन की यश)गृहम् वा वनम् वा (घर की जंगल)सुखं वा दुःखम् वा (सुख की दुःख)Question 1 of 202. शङ्कराचार्यः मलिनकायं पुरुषं किम् अकरोत्? (शङ्कराचार्यांनी मैलकुचिल व्यक्तीला काय केले?)प्रणनाम (प्रणाम केला)निर्भर्त्सनाम् (निंदा केली)दानम् (दान दिले)उपदेशम् (उपदेश दिला)Question 2 of 203. शङ्कराचार्यः तत्र किम् रचितवान्? (शङ्कराचार्यांनी तिथे काय रचले?)मनीषापञ्चकम् (मनीषापञ्चक)कनकधारास्तोत्रम् (कनकधारास्तोत्र)शिवपञ्चाक्षरस्तोत्रम् (शिवपञ्चाक्षरस्तोत्र)नारायणस्तोत्रम् (नारायणस्तोत्र)Question 3 of 204. शङ्कराचार्यः किम् प्रचारम् अकरोत्? (शङ्कराचार्यांनी कोणत्या सिद्धांताचा प्रचार केला?)द्वैतसिद्धान्तस्य (द्वैत सिद्धांताचा)अद्वैतसिद्धान्तस्य (अद्वैत सिद्धांताचा)योगसिद्धान्तस्य (योग सिद्धांताचा)सांख्यसिद्धान्तस्य (सांख्य सिद्धांताचा)Question 4 of 205. शङ्करः अष्टवर्षे किम् अभवत्? (शङ्कर आठव्या वर्षी काय झाले?)चतुर्वेदी (चतुर्वेदी)सर्वशास्त्रवित् (सर्वशास्त्रज्ञ)भाष्यकारः (भाष्यकार)मुनिः (मुनी)Question 5 of 206. शङ्करः द्वादशे वयसि किम् अभवत्? (शङ्कर बारा वर्षांचे असताना काय झाले?)चतुर्वेदी (चतुर्वेदी)सर्वशास्त्रवित् (सर्वशास्त्रज्ञ)भाष्यकारः (भाष्यकार)मुनिः (मुनी)Question 6 of 207. शङ्करः षोडशे वयसि किम् अकरोत्? (शङ्कर सोळाव्या वर्षी काय केले?)भाष्यं कृतवान् (भाष्य रचले)संन्यासं स्वीकृतवान् (संन्यास स्वीकारला)विवाहम् अकरोत् (विवाह केला)युद्धम् अकरोत् (युद्ध केले)Question 7 of 208. शङ्करः कति वर्षे मुनिरभ्यगात्? (शङ्कर किती वर्षांचे असताना मुनी झाले?)द्वादशे (बाराव्या)षोडशे (सोळाव्या)द्वात्रिंशे (बत्तिसाव्या)चत्वारिंशे (चाळिसाव्या)Question 8 of 209. शङ्करस्य जन्म कदा अभवत्? (शङ्कराचा जन्म केव्हा झाला?)ख्रिस्ताब्दे अष्टमे शतके (ख्रिस्ताब्दाच्या आठव्या शतकात)ख्रिस्ताब्दे दशमे शतके (ख्रिस्ताब्दाच्या दहाव्या शतकात)ख्रिस्ताब्दे षष्ठे शतके (ख्रिस्ताब्दाच्या सहाव्या शतकात)ख्रिस्ताब्दे द्वादशे शतके (ख्रिस्ताब्दाच्या बाराव्या शतकात)Question 9 of 2010. कालडिग्रामः कस्य तीरे वर्तते? (कालडी ग्राम कोणत्या नदीच्या काठावर आहे?)गङ्गायाः (गंगेच्या)यमुनायाः (यमुनेच्या)पूर्णायाः (पूर्णेच्या)कावेर्याः (कावेरीच्या)Question 10 of 2011. शङ्करः किम् इति मातरं प्रतिश्रुतवान्? (शङ्कराने मातेला काय वचन दिले?)त्वत्समीपमागमिष्यामि (तुझ्याकडे येईन)धनं दास्यामि (धन देईन)युद्धं करिष्यामि (युद्ध करीन)गृहं रक्षिष्यामि (घर राखीन)Question 11 of 2012. शङ्करः कस्य स्थापनार्थं प्रस्थानम् अकरोत्? (शङ्कर कोणत्या गोष्टीच्या स्थापनेसाठी प्रस्थान केले?)वैदिकधर्मस्य (वैदिक धर्माच्या)बौद्धधर्मस्य (बौद्ध धर्माच्या)जैनधर्मस्य (जैन धर्माच्या)सिखधर्मस्य (शिख धर्माच्या)Question 12 of 2013. मलिनकायः पुरुषः किम् इति कथति? (मैलकुचिल व्यक्ती काय म्हणाली?)आत्मा सर्वेषां समानः (आत्मा सर्वांचा समान आहे)धनं सर्वं मम (धन सर्व माझे आहे)युद्धं सर्वं जयति (युद्ध सर्व जिंकते)गृहम् सर्वं मम (घर सर्व माझे आहे)Question 13 of 2014. शङ्कराचार्यस्य मतानुसारं कः गुरुः? (शङ्कराचार्यांच्या मते कोण गुरू आहे?)यस्माद् ज्ञानं लभते (ज्याच्याकडून ज्ञान मिळते)यो धनं ददाति (जो धन देतो)यो युद्धति (जो युद्ध करतो)यो गृहं रक्षति (जो घर राखतो)Question 14 of 2015. शङ्कराचार्यः किम् रचितवान् यत् जनानां मुखेषु विराजति? (शङ्कराचार्यांनी काय रचले जे लोकांच्या तोंडी आहे?)अर्थपूर्णानि स्तोत्राणि (अर्थपूर्ण स्तोत्रे)युद्धकथाः (युद्धकथा)व्यापारसूत्राणि (व्यापारसूत्रे)काव्यग्रन्थान् (काव्यग्रंथ)Question 15 of 2016. शङ्करस्य पिता कः आसीत्? (शङ्कराचे वडील कोण होते?)विश्वगुरुः (विश्वगुरू)शिवगुरुः (शिवगुरू)नारायणगुरुः (नारायणगुरू)गोविन्दगुरुः (गोविंदगुरू)Question 16 of 2017. शङ्करः नक्रदर्शनात् किम् अकरोत्? (शङ्कराने मगरीला पाहिल्यावर काय केले?)उच्चैः आक्रोशत् (जोरात ओरडले)नदीं त्यक्तवान् (नदी सोडली)युद्धम् अकरोत् (लढाई केली)प्रणनाम (प्रणाम केला)Question 17 of 2018. आर्याम्बा नक्रदर्शनात् किम् अकरोत्? (आर्याम्बाने मगरीला पाहिल्यावर काय केले?)रोदनम् आरभत (रडायला लागली)नदीं प्राविशत् (नदीत उतरली)युद्धम् अकरोत् (लढाई केली)हासति स्म (हसली)Question 18 of 2019. शङ्करः मातरं किम् इति प्रार्थयत्? (शङ्कराने मातेला काय विनंती केली?)संन्यासानुमतिम् (संन्यासाची परवानगी)धनदानेन (धन देण्यासाठी)विवाहाय (विवाहासाठी)शिक्षणाय (शिक्षणासाठी)Question 19 of 2020. शङ्कराचार्यस्य रचितं किम् भाष्यम् प्रसिद्धम्? (शङ्कराचार्यांनी रचलेले कोणते भाष्य प्रसिद्ध आहे?)ब्रह्मसूत्रभाष्यम् (ब्रह्मसूत्रभाष्य)रामायणभाष्यम् (रामायणभाष्य)महाभारतभाष्यम् (महाभारतभाष्य)पुराणभाष्यम् (पुराणभाष्य)Question 20 of 20 Loading...
Leave a Reply