MCQ संस्कृतम् आमोद: Class 10 Chapter 1 Sanskrit Aamod Maharashtra Board आद्यकृषक: पृथुवैन्यः 1. पृथुवैन्यः कस्मिन् अग्रणीः अभवत्? (पृथुवैन्य कोणत्या गोष्टीत अग्रणी होता?) युद्धे (युद्धात) व्यापारे (व्यापारात) शिक्षणे (शिक्षणात) प्रशासने (प्रशासनात)Question 1 of 202. पृथुवैन्यः कस्य व्रती अभवत्? (पृथुवैन्य कोणत्या गोष्टीचा व्रती होता?) जनसेवायाः (जनसेवेचा) युद्धस्य (युद्धाचा) धनस्य (धनाचा) स्वार्थस्य (स्वार्थाचा)Question 2 of 203. पृथुवैन्यस्य कार्यं किम् आसीत्? (पृथुवैन्याचे कार्य काय होते?) युद्धप्रबन्धः (युद्ध व्यवस्थापन) व्यापारवृद्धिः (व्यापारवृद्धी) संरक्षणव्यवस्था (संरक्षण व्यवस्था) स्वार्थसिद्धिः (स्वार्थसिद्धी)Question 3 of 204. पृथुवैन्यः पशूनां कृते किम् रक्षितवान्? (पृथुवैन्याने पशूंसाठी काय राखले?) तृणक्षेत्रानि (गवताचे कुरण) धान्यक्षेत्रानि (धान्याचे शेत) युद्धक्षेत्रानि (युद्धाचे मैदान) जलक्षेत्रानि (पाण्याचे क्षेत्र)Question 4 of 205. पृथुवैन्यः किम् व्यवस्थापनं कृतवान्? (पृथुवैन्याने कोणती व्यवस्था केली?) नगरव्यवस्थापनम् (नगर व्यवस्थापन) युद्धव्यवस्थापनम् (युद्ध व्यवस्थापन) व्यापारव्यवस्थापनम् (व्यापार व्यवस्थापन) स्वार्थव्यवस्थापनम् (स्वार्थ व्यवस्थापन)Question 5 of 206. पृथुवैन्यः कस्य जनकः इति मतः? (पृथुवैन्य कोणाचा जनक मानला जातो?) युद्धविद्यायाः (युद्धविद्येचा) व्यापारविद्यायाः (व्यापारविद्येचा) कृषिविद्यायाः (कृषिविद्येचा) शिक्षणविद्यायाः (शिक्षणविद्येचा)Question 6 of 207. पृथुराजः कदा चिन्ताकुलः जातः? (पृथु राजा कधी चिंताग्रस्त झाला?) प्रजाः कृशाः दृष्ट्वा (प्रजा कृश पाहून) प्रजाः समृद्धाः दृष्ट्वा (प्रजा समृद्ध पाहून) युद्धं दृष्ट्वा (युद्ध पाहून) व्यापारं दृष्ट्वा (व्यापार पाहून)Question 7 of 208. वेनः कीदृशः राजा आसीत्? (वेन कसला राजा होता?) प्रजाहितदक्षः (प्रजाहितदक्ष) दुःशासकः (दु:शासक) समृद्धः (समृद्ध) शिक्षितः (शिक्षित)Question 8 of 209. भूमिः किम् निहितं कृतवती? (भूमीने काय लपवले?) धनधान्यं पुष्पफलानि (धनधान्य, फुले, फळे) युद्धसामग्रीम् (युद्धसामग्री) पुस्तकानि (पुस्तके) रत्नानि (रत्ने)Question 9 of 2010. पृथुवैन्यः किम् संस्करणं कृतवान्? (पृथुवैन्याने काय संस्करण केले?) बीजानाम् (बियांचे) धनस्य (धनाचे) युद्धसामग्रीनाम् (युद्धसामग्रीचे) पुस्तकानाम् (पुस्तकांचे)Question 10 of 2011. पृथुवैन्यः कस्य उपयोगम् अकरोत्? (पृथुवैन्याने कशाचा उपयोग केला?) जलस्य (पाण्याचा) धनस्य (धनाचा) युद्धसामग्रीनाम् (युद्धसामग्रीचा) पुस्तकानाम् (पुस्तकांचा)Question 11 of 2012. पृथुवैन्यः किम् प्रति नीतं कृतवान्? (पृथुवैन्याने काय प्रगतीकडे नेले?) युद्धम् (युद्ध) व्यापारम् (व्यापार) कृषिकार्यम् (शेतीचे काम) शिक्षणम् (शिक्षण)Question 12 of 2013. पृथुवैन्यः किम् संशोधितं कृतवान्? (पृथुवैन्याने काय संशोधन केले?) युद्धविद्याम् (युद्धविद्या) व्यापारविद्याम् (व्यापारविद्या) कृषिकार्यम् (शेतीचे काम) शिक्षणविद्याम् (शिक्षणविद्या)Question 13 of 2014. पृथुवैन्यः कस्य रक्षां कृतवान्? (पृथुवैन्याने कशाचे रक्षण केले?) पशूनाम् (पशूंचे) युद्धसामग्रीनाम् (युद्धसामग्रीचे) पुस्तकानाम् (पुस्तकांचे) रत्नानाम् (रत्नांचे)Question 14 of 2015. पृथुवैन्यः किम् प्रति प्रायतत? (पृथुवैन्याने कशासाठी प्रयत्न केला?) युद्धाय (युद्धासाठी) भूमिम् उर्वरतमाम् कर्तुम् (भूमी सुपीक करण्यासाठी) धनसंचयाय (धनसंचयासाठी) स्वार्थाय (स्वार्थासाठी)Question 15 of 2016. पृथुवैन्यः किम् चयनं कृतवान्? (पृथुवैन्याने काय निवड केली?) बीजानाम् (बियांची) धनस्य (धनाची) युद्धसामग्रीनाम् (युद्धसामग्रीची) पुस्तकानाम् (पुस्तकांची)Question 16 of 2017. पृथुवैन्यः कस्य व्यवस्थां कृतवान्? (पृथुवैन्याने कशाची व्यवस्था केली?) अन्नदुग्धादीनाम् (अन्न, दूध इत्यादींची) युद्धसामग्रीनाम् (युद्धसामग्रीची) पुस्तकानाम् (पुस्तकांची) रत्नानाम् (रत्नांची)Question 17 of 2018. पृथुवैन्यः किम् प्रति निःस्पृहः आसीत्? (पृथुवैन्य कोणत्या गोष्टीबाबत निःस्पृह होता?) स्तुत्याः (स्तुतीबाबत) युद्धस्य (युद्धाबाबत) धनस्य (धनाबाबत) स्वार्थस्य (स्वार्थाबाबत)Question 18 of 2019. पृथुवैन्यः किम् कृत्वा प्रजाः सन्तुष्टाः अभवन्? (पृथुवैन्याने काय करून प्रजा संतुष्ट झाली?) धान्यलाभेन (धान्याच्या लाभाने) युद्धेन (युद्धाने) धनसंचयेन (धनसंचयाने) स्वार्थेन (स्वार्थाने)Question 19 of 2020. पृथुवैन्यः कस्य प्रथमः सम्राट् आसीत्? (पृथुवैन्य कोणत्या गोष्टीचा प्रथम सम्राट होता?) युद्धस्य (युद्धाचा) धरायाः (पृथ्वीचा) व्यापारस्य (व्यापाराचा) शिक्षणस्य (शिक्षणाचा)Question 20 of 20 Loading...
Leave a Reply