MCQ संस्कृतम् आमोद: Class 10 Chapter 1 Sanskrit Aamod Maharashtra Board आद्यकृषक: पृथुवैन्यः 1. पृथुवैन्यः कस्य पुत्रः आसीत्? (पृथुवैन्य कोणाचा मुलगा होता?) पुरोहितस्य (पुरोहिताचा) वेनस्य (वेनचा) चारणस्य (चारणाचा) प्रयागस्य (प्रयागचा)Question 1 of 202. पृथुवैन्यः किम् इति नाम्ना स्मृतः? (पृथुवैन्य कोणत्या नावाने ओळखला जातो?) दुःशासकः (दु:शासक) कृशः (कृश) प्रजाहितदक्षः (प्रजाहितदक्ष) उर्वरः (उर्वर)Question 2 of 203. पृथुना किं प्रारब्धम्? (पृथुने काय सुरू केले?) युद्धम् (युद्ध) व्यापारम् (व्यापार) शिक्षणम् (शिक्षण) कृषिकार्यम् (शेतीचे काम)Question 3 of 204. पृथिवी इति नाम कस्य स्मारकम्? (पृथ्वी हे नाव कोणाच्या कार्याची आठवण आहे?) वेनस्य (वेनचे) पृथोः (पृथुचे) चारणस्य (चारणाचे) पुरोहितस्य (पुरोहिताचे)Question 4 of 205. पृथुनृपस्य राजधानी कुत्र आसीत्? (पृथु राजाची राजधानी कुठे होती?) प्रयागक्षेत्रे (प्रयाग क्षेत्रात) काशीक्षेत्रे (काशी क्षेत्रात) मथुरायाम् (मथुरेत) अयोध्यायाम् (अयोध्येत)Question 5 of 206. चारणाः किम् कर्तुं उत्सुकाः अभवन्? (चारण काय करण्यास उत्सुक होते?) युद्धं कर्तुम् (युद्ध करण्यास) कृषिकार्यं कर्तुम् (शेतीचे काम करण्यास) व्यापारं कर्तुम् (व्यापार करण्यास) स्तुतिम् गातुम् (स्तुती गाण्यास)Question 6 of 207. पृथुः चारणान् किम् आज्ञापयत्? (पृथुने चारणांना काय आज्ञा दिली?) युध्यन्तु (लढा) तिष्ठन्तु (थांबा) गच्छन्तु (जा) कुरु (करा)Question 7 of 208. पृथुराजेन भ्रमणसमये किं दृष्टम्? (पृथु राजाने भटकंतीदरम्यान काय पाहिले?) प्रजाः समृद्धाः (प्रजा समृद्ध) प्रजाः युद्धरताः (प्रजा युद्धात गुंतलेली) प्रजाः कृशाः (प्रजा कृश) प्रजाः शिक्षिताः (प्रजा शिक्षित)Question 8 of 209. प्रजाः कथं जीवन्ति स्म? (प्रजा कशी जगत होती?) समृद्धवत् (समृद्धपणे) पशुवत् (पशूंप्रमाणे) युद्धवत् (युद्धाप्रमाणे) शिक्षितवत् (शिक्षितपणे)Question 9 of 2010. पुरोहितः पृथुं किम् अवदत्? (पुरोहिताने पृथुला काय सांगितले?) धनधान्यं स्वर्गे (धनधान्य स्वर्गात आहे) धनधान्यं समुद्रे (धनधान्य समुद्रात आहे) धनधान्यं वसुन्धरायाः उदरे (धनधान्य वसुंधरेच्या उदरात आहे) धनधान्यं नास्ति (धनधान्य नाही)Question 10 of 2011. भूमिः किं रूपं धृत्वा प्रकटिता? (भूमीने कोणता रूप धारण करून प्रकट झाली?) पशुरूपम् (पशुरूप) वृक्षरूपम् (वृक्षरूप) पुरुषरूपम् (पुरुषरूप) स्त्रीरूपम् (स्त्रीरूप)Question 11 of 2012. भूमिः पृथुं किम् अवदत्? (भूमीने पृथुला काय सांगितले?) युद्धं कुरु (युद्ध कर) धनुः त्यज (धनुष्य टाक) धनुः गृहाण (धनुष्य घे) गच्छ (जा)Question 12 of 2013. पृथुवैन्यः किम् गृहीत्वा कृषिकार्यं कृतवान्? (पृथुवैन्याने कोणती साधने घेऊन शेतीचे काम केले?) धनुः शरम् (धनुष्य आणि बाण) खनित्रं हलम् (खणित्र आणि नांगर) यानं रथम् (यान आणि रथ) पुस्तकं लेखनीम् (पुस्तक आणि लेखणी)Question 13 of 2014. पृथुवैन्यः जलस्य व्यवस्थापनं कथम् अकरोत्? (पृथुवैन्याने पाण्याची व्यवस्था कशी केली?) नदीनां मार्गं संनादति (नद्यांचा मार्ग खुला करून) नदीनां संनादति (नद्यांना वाहू देऊन) नदीनां मार्गम् अवरुध्य (नद्यांचा मार्ग अडवून) नदीनां संनादति (नद्यांना बंद करून)Question 14 of 2015. पृथुवैन्यः किम् संचयं कृतवान्? (पृथुवैन्याने काय संचय केला?) धनधान्यम् (धनधान्य) युद्धसामग्रीम् (युद्धसामग्री) पुस्तकानि (पुस्तके) वृष्टिजलम् (पावसाचे पाणी)Question 15 of 2016. पृथुवैन्यः भूमिं कथम् अकरोत्? (पृथुवैन्याने भूमी कशी केली?) उर्वरतमाम् (अत्यंत सुपीक) कृशाम् (कृश) शुष्काम् (कोरडी) अकृष्याम् (नापीक)Question 16 of 2017. पृथुवैन्यः किम् अवपत्? (पृथुवैन्याने काय पेरले?) युद्धबीजानि (युद्धाचे बी) वृक्षबीजानि (वृक्षांचे बी) धान्यबीजानि (धान्याचे बी) फलबीजानि (फळांचे बी)Question 17 of 2018. पृथुवैन्यः किम् संकलनं कृतवान्? (पृथुवैन्याने काय संकलन केले?) धनस्य (धनाचे) युद्धसामग्रीनाम् (युद्धसामग्रीचे) पुस्तकानाम् (पुस्तकांचे) बीजानाम् (बियांचे)Question 18 of 2019. बीजेभ्यः किम् उद्भूतम्? (बियांपासून काय उत्पन्न झाले?) अङ्कुराः (कोंब) फलानि (फळे) पर्णानि (पाने) कुसुमानि (फुले)Question 19 of 2020. धान्यलाभेन प्रजाः किम् अभवन्? (धान्याच्या लाभाने प्रजा काय झाली?) दुखिताः (दुखी) सन्तुष्टाः (संतुष्ट) कृशाः (कृश) अशक्ताः (अशक्त)Question 20 of 20 Loading...
Leave a Reply