भाषाभ्यास:
1. एकवाक्येन उत्तरत।
प्रश्न अ.
कोषा: किमर्थम् आवश्यकाः?
उत्तरम् : कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः।
मराठी अनुवाद:
उत्तर: कोष शास्त्रांच्या अभ्यासासाठी आवश्यक आहेत.
प्रश्न आ.
कोष: नाम किम् ?
उत्तरम् : कोष: नाम सङ्ग्रहः ।
मराठी अनुवाद:
उत्तर: कोष म्हणजे संग्रह.
प्रश्न इ.
क: अमरकोषस्य रचयिता ?
उत्तरम् : अमरसिंह : नाम पण्डित: अमरकोषस्य रचयिता ।
मराठी अनुवाद:
उत्तर: अमरसिंह नावाचा पंडित हा अमरकोषाचा रचनाकार आहे.
प्रश्न ई.
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम् ?
उत्तरम् : अमरकोषः पद्यमय: गेय: च अतः तस्य कण्ठस्थीकरणं सुलभम्।
मराठी अनुवाद:
उत्तर: अमरकोष हे पद्यात्मक आणि गेय असल्यामुळे त्याचे पाठांतर करणे सोपे आहे.
प्रश्न उ.
अमरकोषे कति श्लोकाः सन्ति ?
उत्तरम् : अमरकोषे उपसार्धसहसं (1500) श्लोकाः सन्ति ।
मराठी अनुवाद:
उत्तर: अमरकोषात सुमारे दीड हजार (1500) श्लोक आहेत.
प्रश्न ऊ.
अमरकोषस्य किम् अन्यत् नामद्वयम् ?
उत्तरम् :
त्रिकाण्डकोष: नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।
मराठी अनुवाद:
उत्तर: त्रिकांडकोष आणि नामलिंगानुशासन ही अमरकोषाची आणखी दोन नावे आहेत.
2. माध्यमभाषया लिखत।
‘अमरकोष’- कण्ठस्थीकरणेन के लाभाः भवन्ति ?
उत्तरम् :
‘अमरकोष’ या संवादात्मक पाठात शिक्षिका व विद्यार्थी यांच्यातील संवादातून ‘अमरकोष’ या संस्कृत कोषाबद्दल माहिती मिळते व त्याचे महत्व कळते. ग्रंथालयातील विविध कोष बघून विद्यार्थी शिक्षिकेला त्यांची माहिती विचारतात. शिक्षिका त्यांना कोष म्हणजे काय, त्यांचे भाषा, शास्त्र हयांच्या अभ्यासातील महत्त्व सांगतात, ‘अमरकोष’ ह्य संस्कृत भाषेतील महत्त्वपूर्ण कोष असून पूर्वीच्या काळात विद्यार्थी विद्यारंभाच्या वेळी तो तोंडपाठ करीत असत. अमरकोषाच्या पाठांतरामुळे शब्दसंपत्ती वाढते. शिवाय स्मरणशक्ती व धारणशक्ती सुद्धा वाढते. अमरकोष तोंडपाठ असेल तर संस्कृत भाषेचे आकलन आणि शब्दांचे उपयोजन सहजपणे करता येते. संस्कृत नाटकांचा, काव्यांचा आस्वाद घेण्यास सुद्धा मदत होते.
The lesson अमरकोषः is dialogue between students and their teacher. Importance of learning 3HC is emphasised in this dialogne. The students ask teacher about various thesauruses which they find in the library. Teacher tells them about various thesaruses and their importance. She tells them about very important thesurus of Sanskrit language. i.e. Amarakosha. If one learns the Amarakosha by heart, his vocabulary increases.
One’s memory as well as understanding increase and pronunciation also gets pure and better. Due to that, language aquisition and usage become easy. It also helps in studying the Sanskrit poetry and drama. Amarakosha is very significant in studying Sanskrit language.
3. अ) शब्दस्य वर्णविग्रहं कुरुत।
- सङ्ग्रहम्
- प्रयोगः
- वर्तन्ते
- क्वचित्
उत्तरम् :
सङ्ग्रहम् – स् + अ + ङ् + ग् + र + ह् + अ + म्
प्रयोगः – प् + र + य् + ओ + ग् + अ + ः
वर्तन्ते – व् + अ + र् + त् + अ + न् + त् + ए
क्वचित् – क् + व् + अ + च् + इ + त्
आ) मेलनं कुरुत।
विशेष्यम् | विशेषणम् |
1. कपाटिका | 1. सुलभम् |
2. कोषग्रन्थः | 2. विशाला |
3. कण्ठस्थीकरणम् | 3. भिन्ना: |
4. अर्थाः | 4. पद्यमयः |
उत्तरम् :
विशेष्यम् | विशेषणम् |
1. कपाटिका | 2. विशाला |
2. कोषग्रन्थः | 4. पद्यमयः |
3. कण्ठस्थीकरणम् | 1. सुलभम् |
4. अर्थाः | 3. भिन्ना: |
4. समानार्थकशब्द लिखत।
कोषः, अमरकोषः, विख्यातः, सुलभम् ।
उत्तरम् :
- कोषः – सज्ञयः सङ्ग्रहः, निधिः।
- अमरकोषः – त्रिकाण्डकोषः, नामलिङ्गानुशासनम्।
- विख्यातः – प्रसिद्धः, ख्यातः।
- सुकरम् – सुलभम्।
मराठी अनुवाद:
- कोष – संग्रह, निधी
- अमरकोष – त्रिकांडकोष, नामलिंगानुशासन
- विख्यात – प्रसिद्ध, ख्यात
- सुलभ – सोपे
5. योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत ।
- ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते ।
- छात्रा: ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।
- अमरकोषे तिस्रः काण्डानि सन्ति ।
उत्तरम् :
- ग्रन्थालये कोषाणां कृते एका विशाला कृपाटिका विद्यते।
- छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति।
- अमरकोषे त्रीणि काण्डानि सन्ति।
Leave a Reply