भाषाभ्यास:
श्लोक: 1
1. एकवाक्येन उत्तरत।
अ. ईश्वरेण श्रोतुं किं दत्तम् ?
उत्तरम् : ईश्वरेण श्रोतुं कर्णी दत्तौ।
मराठी अनुवाद:
अ. ईश्वराने ऐकण्यासाठी काय दिले आहे?
उत्तर: ईश्वराने ऐकण्यासाठी कान (कर्ण) दिले आहेत.
आ. आस्यं कीदृशम् ?
उत्तरम् : आस्यं सुहास्यम्।
मराठी अनुवाद:
आ. तोंड कसे आहे?
उत्तर: तोंड सुंदर स्मितयुक्त (सुहास्यम) आहे.
इ. ईश्वरेण विहर्तुं किं दत्तम् ?
उत्तरम् : ईश्वरेण विहाँ पादयुग्मं दत्तम्।
मराठी अनुवाद:
इ. ईश्वराने फिरण्यासाठी काय दिले आहे?
उत्तर: ईश्वराने फिरण्यासाठी दोन पाय (पादयुग्म) दिले आहेत.
2. तालिकां पूरयत।
उत्तरम् :
किं दत्तम् ? | किं कर्तुम् ? | किमर्थम् ? |
कर्णी दत्तौ | श्रोतुम् | श्रवणार्थम् / श्रवणाय |
आस्यं दत्तम् | वक्तुम् | वचनार्थम् / वचनाय |
घ्राणं दत्तम् | घ्रातुम् | घ्राणार्थम् / प्राणाय |
पादयुग्यं दत्तम् | विहर्तुम् | विहारावम् / विहाराय |
नेत्रे दत्ते | द्रष्टुम् | दर्शनार्थम् / दर्शनाय |
3. मेलनं कुरुत।
अ (शरीराचा भाग) | आ (त्याचे समानार्थी शब्द) |
---|---|
कर्णः (कान) | श्रोत्रम् (ऐकण्याचे साधन) |
आस्यम् (तोंड) | वक्त्रं (मुख) |
घ्राणम् (नाक) | नासिका (श्वास घेण्याचे साधन) |
पादः (पाय) | चरणः (पाय) |
नेत्रम् (डोळे) | लोचनम् (डोळे) |
हस्तः (हात) | करः (हात) |
पातु (संरक्षण करावे) | रक्षतु (संरक्षण करावे) |
श्लोकः 2
1. एकवाक्येन उत्तरत ।
अ. के दूतत्वं कुर्वन्ति ?
उत्तरम् : गुणा: दूतत्वं कुर्वन्ति।
मराठी अनुवाद:
अ. कोण दूताचे कार्य करतात?
उत्तर: सद्गुण (गुणाः) दूताचे कार्य करतात.
आ. के केतकीम् आजिघ्रन्ति ?
उत्तरम् : षट्पदा: केतकीम् आजिवन्ति।
मराठी अनुवाद:
आ. कोण केतकीचा सुवास घेतात?
उत्तर: मधमाशा (षट्पदा) केतकीचा सुवास घेतात.
2. सत्यं वा असत्यं लिखत ।
अ) सज्जनाः दूत्त्वं कुर्वन्ति।
- अर्थ: सज्जन (सद्गुणी व्यक्ती) दूताचे कार्य करतात.
- हे सत्य (✔) असू शकते, कारण सज्जन लोक इतरांना मदत करतात आणि संदेश पोहोचवतात.
आ) गटपदाः स्वयम् आयान्ति।
- अर्थ: गटपदा (रथाची चाके) स्वतःच येतात.
- हे असत्य (✘) आहे, कारण चाके स्वतः हलू शकत नाहीत.
इ) सज्जनाः केतक्याः गन्धम् आजिघ्रन्ति।
- अर्थ: सज्जन केतकीच्या फुलाचा सुगंध घेतात.
- हे सत्य (✔) आहे, कारण केतकीच्या फुलाला सुगंध असतो आणि लोक त्याचा अनुभव घेतात.
3. समानार्थकशब्दं चिनुत लिखत च ।
भ्रमरा:, आगच्छन्ति ।
- भ्रमराः – अलयः, भृगाः, मधुपाः, षट्पदाः।
- आगच्छन्ति – आयान्ति।
4. विरुद्धार्थकशब्दं लिखत।
गुणाः, दूरे, आयान्ति।
- गुणाः × दोषाः, दुर्गुणाः।
- दूरे × समीपे, निकटे, निकषा।
- आयान्ति × गच्छन्ति, यान्ति।
श्लोकः 3
1. एकवाक्येन उत्तरत।
अ. धेनवः किं भुक्त्वा दुग्धं यच्छन्ति ?
उत्तरम् : धेनवः शुष्काणि तृणानि भुक्त्वा दुग्धं यच्छन्ति ।
मराठी अनुवाद:
अ. गायी काय खाऊन दूध देतात?
उत्तर: गायी कोरडे गवत (शुष्काणि तृणानि) खाऊन दूध देतात.
आ. धेनवः जलाशयात् किं पिबन्ति ?
उत्तरम् : धेनव: जलाशयात् तोयं पिबन्ति ।
मराठी अनुवाद:
आ. गायी जलाशयातून काय पितात?
उत्तर: गायी जलाशयातून पाणी (तोयं) पितात.
इ. लोकमातर: का:?
उत्तरम् : लोकमातरः धेनवः ।
मराठी अनुवाद:
इ. कोण लोकांची माते आहेत?
उत्तर: गायी (धेनवः) लोकांची माते आहेत.
3. वाक्यत: कर्ता, कर्म क्रियापदं च अन्विष्यत लिखत च ।
दुग्धं यच्छन्ति धेनवः।
- कर्ताः (कर्ता): धेनवः (गायी)
- कर्म (उद्दिष्ट): दुग्धं (दूध)
- क्रियापद (क्रिया): यच्छन्ति (देतात)
4. एकवचने परिवर्तयत।
वाक्य: लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति।
✔ लोकमाता धेनुः शुष्कं तृणं खादति।
श्लोकः 4
1. एकवाक्येन उत्तरत।
अ. मनुजेन किं न कर्तव्यम् ?
उत्तरम् : मनुजेन परसन्ताप: न कर्तव्यः।
मराठी अनुवाद:
अ. माणसाने काय करू नये?
उत्तर: माणसाने दुसऱ्याला त्रास (परसंताप) देऊ नये.
आ. मनुजेन कुत्र न गन्तव्यम् ?
उत्तरम् : मनुजेन खलमन्दिरं न गन्तव्यम्।
मराठी अनुवाद:
आ. माणसाने कुठे जाऊ नये?
उत्तर: माणसाने दुष्टांच्या मंदिरात (खलमंदिर) जाऊ नये.
इ. मनुजेन किम् अनुसर्तव्यम् ?
उत्तरम् : मनुजेन सतां वर्त्म अनुसतव्यम् ।
मराठी अनुवाद:
इ. माणसाने कोणता मार्ग अनुसरावा?
उत्तर: माणसाने सज्जनांचा मार्ग (सतां वर्त्म) अनुसरावा.
2. तालिकां परयत।
उत्तरम् :
धातुः | त्वान्त – ल्यबन्त रूपम् | नरूपम् |
कृ | कृत्वा | अकृत्वा |
गम् – गच्छ् | गत्वा | अगत्वा |
उद् + सृज् | उत्सृज्य | अनुत्सृज्य |
3. श्लोकात् अधोदत्तशब्दानां कृते समानार्थकशब्द चित्वा लिखत ।
गृहम्, दुष्टः, मार्गः, स्तोकम्, भूरि ।
दिलेले शब्द | समानार्थी शब्द (पर्यायवाची) |
---|---|
गृहम् (घर) | भवनम्, आलयः |
दुष्टः (वाईट/दुर्जन) | पापी, खलः |
मार्गः (रस्ता) | पन्थाः, पथः |
स्तोकम् (थोडे) | अल्पम्, न्यूनम् |
भूरि (जास्त/अधिक) | अतीव, बहु |
श्लोक: 5
1. श्लोकात् ल्यबन्त-अव्ययानि चिनुत । उत्तरम् :
त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ट्वा इत्वा / अयित्वा | ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य | तुमन्त अव्यय धातु + तुम् / धुम् / टुम् / डुम् / इतुम् / अयितुम् |
– | – | श्रोतुम् घातुम् वक्तुम् द्रष्टुम् ध्यातुम् दातुम् विहर्तुम् |
– | आघ्राय | – |
भुक्त्वा पीत्वा | – | – |
अकृत्वा अगत्वा | अनुत्सृज्य | – |
– | विहस्य, विहाय | – |
– | प्रारभ्य | – |
– | विज्ञाय | – |
– | सञ्चिन्त्य। | प्राप्तुम्। |
2. योग्यं रूपं चिनुत ।
अ. षष्ठी- विहस्य/देवस्य।
उत्तरम् : देवस्य।
आ. चतुर्थी- विहाय/गेहाय।
उत्तरम् : गेहाय।
इ. प्रथमा- अहम्/कथम्।
उत्तरम् : अहम्।
श्लोक: 6
1. एकवाक्येन उत्तरत।
अ. के कार्य न प्रारभन्ते?
उत्तरम् : नीचा: कार्य न प्रारभन्ते।
मराठी अनुवाद:
अ. कोण कार्य सुरू करत नाहीत?
उत्तर: निच (खालच्या श्रेणीचे लोक) कार्य सुरू करत नाहीत.
आ. के मध्ये विरमन्ति?
उत्तरम् : मध्या: मध्ये विरमन्ति।
मराठी अनुवाद:
आ. कोण मधेच थांबतात?
उत्तर: मध्यम लोक (सामान्य लोक) मधेच थांबतात.
इ.के प्रारब्धं कार्यं न परित्यजन्ति ?
उत्तरम् : उत्तमजनाः प्रारब्धं कार्य न परित्यजन्ति।
मराठी अनुवाद:
इ. कोण कार्य सोडत नाहीत?
उत्तर: उत्तम लोक (श्रेष्ठ पुरुष) कार्य सोडत नाहीत.
2. मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।
उत्तरम् :
नीचा: | मध्यमाः | उत्तमाः |
कार्यम् | कार्यात् | कार्यम् |
न प्रारभन्ते | विरमन्ति | न परित्वजन्ति |
3. श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।
उत्तरम् : तृतीया – अनुद्यमेन।
4. पदपरिचयं करूत।
धातुः रूपम् | मूळधातुः | लकारः | पुरुषः | वचनम् |
---|---|---|---|---|
विस्मरन्ति | विस्मृ (स्मरण करणे/विसरणे) | लट् (वर्तमानकाल) | तृतीय पुरुष | बहुवचन |
परित्यजन्ति | परि-त्यज् (त्याग करणे) | लट् (वर्तमानकाल) | तृतीय पुरुष | बहुवचन |
5. वर्णविग्रहं कुरुत। प्रारभ्य, विघ्नैः। उत्तरम् :
- प्रारभ्य – प् + र + आ + र् + अ + भ् + य् + अ।
- विघ्नः – व् + इ + थ् + न् + ऐः।
श्लोकः 7
1. एकवाक्येन उत्तरत।
अ. स्थानभ्रष्टाः के के न शोभन्ते ?
उत्तरम् : स्थानभ्रष्टा: दन्ताः, केशाः, नखाः, नराः न शोभन्ते।
मराठी अनुवाद:
अ. शहाण्या व्यक्तीने काय करू नये?
उत्तर:शहाण्या व्यक्तीने आपले स्थान (स्वस्थान) सोडू नये.
आ. किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ?
उत्तरम् : स्थानभ्रष्टाः दन्ताः, केशाः, नखाः, नराः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।
मराठी अनुवाद:
आ. कोण स्थान सोडल्यावर शोभत नाहीत?
उत्तर: दात, केस, नखे आणि माणसे (स्थान सोडल्यास शोभत नाहीत).
2. समानार्थकशब्दैः वाक्यं पुनर्लिखत ।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते ।
उत्तरम् :
- दन्ताः – रदनाः ।
- केशा: – कचा:, कुन्तलाः।
- नखाः – नखर:, शङ्कवः, कररुहाः।
- नराः – मानवाः, पुरुषाः।
3. श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत ।
उत्तरम् : प्रथमा – स्थानभ्रष्टाः, दन्ताः, केशाः, नखाः, नराः, मतिमान्, विघ्नविहताः, मध्याः, प्रतिहन्यमानाः, उत्तमजनाः।
श्लोकः 8
1. एकवाक्येन उत्तरत।
अ. नरः किं न त्यजेत् ?
उत्तरम् : नर: स्वोद्योग न त्यजेत्।
मराठी अनुवाद:
अ. माणसाने काय सोडू नये?
उत्तर: माणसाने स्वतःचा प्रयत्न (स्वोद्योग) सोडू नये.
आ. अनुद्यमेन किं प्राप्तुं न शक्यते ?
उत्तरम् : अनुद्यमेन तिलेभ्य: तैलं प्राप्तुं न शक्यते।
मराठी अनुवाद:
आ. मेहनत न करता काय मिळू शकत नाही?
उत्तर: मेहनत न करता तिळांपासून तेल (तैलेभ्यः) मिळू शकत नाही.
2. सत्यम् असत्यं वा इति लिखत ।
अ. नरः दैवं सचिन्तयेत्। (माणसाने केवळ नशिबावर अवलंबून राहावे.)
आ. नरः उद्यमं सश्चिन्तयेत्। (माणसाने मेहनतीबद्दल विचार करावा.)
इ. तिलेभ्य: तैलं प्राप्यते। (तिळांपासून सहज तेल मिळते.)
उत्तरम् :
आ) सत्यम्
अ) असत्यं
इ) असत्यं
3. अमरकोषपङ्क्तिं लिखत ।
दैवम्, नरः । उत्तरम् :
- दैवम् – दिष्टम् भागधेयम्, भाग्यम्, नियतिः, विधिः।
- नरः – मनुष्यः, मानुषः, मर्त्यः ।
4. समानार्थकशब्दं चिनुत लिखत च ।
लब्धम्, आलस्यम्।
शब्द | समानार्थक (पर्यायवाची) शब्द |
---|---|
लब्धम् (प्राप्त झालेले) | प्राप्यम्, प्राप्तम्, निधिः |
आलस्यम् (आळस) | जडता, मन्दता, अनुत्साहः |
5. वर्णविग्रहं कुरुत।
सचिन्त्य, तिलेभ्यः। उत्तरम् :
- सञ्चिन्त्य – स् + अ + ञ् + च् + इ + न् + त् + य् + अ।
- तिलेभ्यः – त् + इ + ल् + ए + भ् + य् + अः।
Leave a Reply