भाषाभ्यास:
श्लोकः 1
1. एकवाक्येन उत्तरत।
प्रश्न अ.
विपर्ययः कस्मिन् शब्दे दृश्यते ?
उत्तरम् : विपर्ययः ‘साक्षराः’ इति पदे दृश्यते।
प्रश्न आ.
विपर्यय: कस्मिन् शब्दे न दृश्यते ?
उत्तरम् : विपर्ययः ‘सरस’ इति पदे न दृश्यते।
प्रश्न इ.
मानवाः कीदृशाः भवेयुः?
उत्तरम् : मानवा: साक्षराः भवेयुः।
प्रश्न ई.
मानवाः कीदृशाः न भवेयु:?
उत्तरम् : मानवा: राक्षसाः न भवेयुः।
मराठी अनुवाद:
प्रश्न अ. उलटपणा कोणत्या शब्दात दिसतो?
उत्तर: उलटपणा “साक्षर” या शब्दात दिसतो.
प्रश्न आ. उलटपणा कोणत्या शब्दात दिसत नाही?
उत्तर: उलटपणा “सरस” या शब्दात दिसत नाही.
प्रश्न इ. माणसांनी कशा असावं?
उत्तर: माणसांनी शिकलेले (साक्षर) असावं.
प्रश्न ई. माणसांनी कशा नसावं?
उत्तर: माणसांनी राक्षसासारखे नसावं.
2. कोष्टकं पूरयत।
साक्षरः मनुजः | सरसः मनुजः |
---|---|
राक्षसत्वम् (राक्षसपणा) | सरसत्वम् (सुखदपणा) |
3. समानार्थकशब्द लिखत ।
राक्षसः, सरसः
- राक्षस: – असुरः। (राक्षस – दानव)
- सरस: – रसपूर्णः। (सुखद – रसाळ)
4. सन्धिविग्रहं कुरुत।
अ) विपरीतोऽपि – विपरीतः + अपि।
आ) विपरीताश्चेत् – विपरीताः + चेत्।
श्लोकः 2
1. एकवाक्येन उत्तरत।
प्रश्न अ.
वृक्षाग्रवासी कः?
उत्तरम् :
पक्षिराजः वृक्षाग्रवासी।नारिकेलं वृक्षाग्रवासी।
प्रश्न आ.
कः पक्षिराजः?
उत्तरम् :
गरुडः पक्षिराजः अस्ति ।
प्रश्न इ.
क: त्रिनेत्रधारी?
उत्तरम् :
शङ्करः त्रिनेत्रधारी। नारिकेलं त्रिनेत्रधारी।
प्रश्न ई.
कः शूलपाणिः ?
उत्तरम् :
शङ्करः शूलपाणिः।
प्रश्न उ.
क: जलं बिभर्ति ?
उत्तरम् :
घट: मेघः च जलं बिभर्तः। नारिकेलं जलं बिभर्ति।
प्रश्न ऊ.
कः त्वम्वस्त्रं धारयति ?
उत्तरम् :
सिद्धयोगी त्वम्वस्त्र धारयति। नारिकेलं त्वग्वस्वं धारयति।
मराठी अनुवाद:
प्रश्न अ. झाडाच्या टोकावर कोण राहतो?
उत्तर: झाडाच्या टोकावर नारळ किंवा पक्षिराज (गरुड) राहतो.
प्रश्न आ. कोण पक्षिराज आहे?
उत्तर: गरुड हा पक्षिराज आहे.
प्रश्न इ. कोण तीन डोळ्यांचा आहे?
उत्तर: शिव (शंकर) किंवा नारळ तीन डोळ्यांचा आहे.
प्रश्न ई. कोण शूल धरणारा आहे?
उत्तर: शिव (शंकर) हा शूल धरणारा आहे.
प्रश्न उ. कोण पाणी बाळगतो?
उत्तर: घडा, मेघ किंवा नारळ पाणी बाळगतो.
प्रश्न ऊ. कोण त्वग्वस्त्र (लोखंडी कपडा) धारण करतो?
उत्तर: सिद्धयोगी किंवा नारळ त्वग्वस्त्र धारण करतो.
2. शब्दसमूहस्य कृते एकं संक्षेपशब्द लिखत ।
अ) यः वृक्षस्य अग्रभागे निवसति – ……………
आ) पक्षिणां राजा – ……………
इ) यस्य त्रीणि नेत्राणि – …………..
ई) शूलं पाणौ यस्य सः – ……………
उ) यः त्वग्वस्त्रं धारयति – …………….
उत्तरम् :
अ) यः वृक्षस्य अग्रभागे निवसति – वृक्षाग्रवासी।
मराठी अनुवाद: जो झाडाच्या टोकावर राहतो – वृक्षाग्रवासी (झाडाच्या टोकावर राहणारा).
आ) पक्षिणां राजा – पक्षिराजः।
इ) यस्य त्रीणि नेत्राणि – त्रिनेत्रधारी।
ई) शूलं पाणौ यस्य सः – शूलपाणिः।
उ) य: त्वग्वस्त्रं धारयति . त्वग्वस्त्रधारी।
3. योग्यं पर्यायं चिनुत –
अ. पक्षिराजः वृक्षाग्रे (वसति/न वसति)।
आ. घटः त्रीणि नेत्राणि (धारयति/न धारयति)।
इ. शूलपाणिः जलं (बिभर्ति न बिभर्ति)।
ई. नारिकेलं त्वग्वस्त्रं (धारयति/न धारयति)।
उत्तरम् :
अ. पक्षिराज: वृक्षाग्रे वसति।
आ. घट: त्रीणि नेत्राणि न धारयति।
इ. शूलपाणि: जलं न बिभर्ति।
ई. नारिकेलं त्वग्वस्वं धारयति।
4. समानार्थकशब्दयुग्मं चिनुत लिखत च।
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।
- पक्षिराज: – गरुडः।
- शूलपाणिः – शङ्करः।
- जलम् – तोयम्।
- मेष: – जलदः।
- वृक्षः – तरुः।
- सिद्धयोगी – तपस्वी।
श्लोकः 3.
1. कः कं वदति?
‘पत्रं लिख।’
उत्तरम् :
पिता पुत्रं वदति।
2. एकवाक्येन उत्तरत।
प्रश्न अ.
केन आज्ञा दत्ता?
उत्तरम् :
तातेन आज्ञा दत्ता।
प्रश्न आ.
केन आज्ञा न लजिता ।
उत्तरम् :
पुत्रेण आज्ञा न लङ्घिता।
प्रश्न इ.
पत्रं केन लिखितम् ?
उत्तरम् :
पुत्रेण पत्रं लिखितम्।
मराठी अनुवाद:
प्रश्न अ. कोणाने आज्ञा दिली?
उत्तर: वडिलांनी (तातेन) आज्ञा दिली.
प्रश्न आ. कोणाने आज्ञा मोडली नाही?
उत्तर: मुलाने (पुत्रेण) आज्ञा मोडली नाही.
प्रश्न इ. कोणाने पत्र लिहिलं?
उत्तर: मुलाने (पुत्रेण) पत्र लिहिलं.
3. विशेषण-विशेष्य-अन्वितिं पूरयत ।
4. सन्धिविग्रहं कुरुत।
- ममाज्ञया – मम + आज्ञया।
- पितुराज्ञा – पितुः + आज्ञा।
5. श्लोकात् ‘क्त’ प्रत्ययान्तरूपाणि (क.भू.धा.वि.)
चिनुत लिखत च।
उत्तरम् :
- कथितम्
- लिखितम्
- लक्षिता
श्लोकः 4.
1. क्रमानुसारं रचयत।
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति ।
आ. शब्दस्य आरम्भे ‘न’ विद्यते।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
उत्तरम् :
आ. शब्दस्य आरम्भे ‘न’ विद्यते,
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
3. सन्धिं कुरुत।
अ. तस्य + आदिः (अ + आ) ………….
आ. तस्य + अन्तः (अ + अ) ………..
इ. तव + अपि (अ + अ) ………..
ई. अपि + अस्ति (इ + अ) ……….
उत्तरम् :
अ. तस्यादि – तस्य + आदि: + न।
आ. तस्यान्तः – तस्य + अन्तः।
इ. तवाप्यस्ति – तव + अपि + अस्ति।
ई. ममाप्यस्ति – मम + अपि + अस्ति।
श्लोकः 5.
2. अधोदत्तवाक्यानि श्लोकस्थ-समानार्थक-शब्दैः पुन: लिखत।
प्रश्न अ.
हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।
उत्तरम् :
मृगः शष्पाणि भक्षयति तथापि लुब्धकः तस्य वैरी भवति।
प्रश्न आ.
मत्स्य: जलं पिबति तथापि धीवरः तस्य रिपुः भवति।
उत्तरम् :
मीन : तोयं पिबति तथापि धीवर: तस्य वैरी भवति।
प्रश्न इ.
सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरि: भवति।
उत्तरम् :
सज्जन : निस्पृहः वर्तते तथापि पिशुन: तस्य वैरी भवति।
मराठी अनुवाद:
प्रश्न अ. हरण गवत खातं तरी शिकारी त्याचा शत्रू होतो.
उत्तर: मृग शष्पाणि भक्षयति तरी लुब्धकः त्याचा वैरी होतो.
प्रश्न आ. मासा पाणी पितो तरी मच्छिमार त्याचा शत्रू होतो.
उत्तर: मीन तोयं पिबति तरी धीवरः त्याचा वैरी होतो.
प्रश्न इ. सज्जन निष्पाप वागतो तरी दुष्ट त्याचा शत्रू होतो.
उत्तर: सज्जन निस्पृहः वर्तते तरी पिशुनः त्याचा वैरी होतो.
श्लोकः 6.
1. एकवाक्येन उत्तरत।
प्रश्न अ.
कस्याः नद्याः वर्णनं सुभाषिते वर्तते?
उत्तरम् :
गङ्गानद्या: वर्णनं सुभषिते वर्तते।
प्रश्न आ.
शतचन्द्रं नभस्तलं कुत्र शोभते ?
उत्तरम् :
गढ़ानद्या: चञ्चलतरे वारिणि शतचन्द्रं नभस्तलं शोभते।
मराठी अनुवाद:
प्रश्न अ. कोणत्या नदीचं वर्णन सुभाषितात आहे?
उत्तर: गंगानदीचं वर्णन सुभाषितात आहे.
प्रश्न आ. शंभर चंद्र असलेलं आकाश कुठं सुंदर दिसतं?
उत्तर: गंगानदीच्या चंचल पाण्यात शंभर चंद्र असलेलं आकाश सुंदर दिसतं.
2. विशेषणैः जालरेखाचित्रं पूरयत ।
- प्रतिबिम्बितम्
- शतचन्द्रम्
- तारकायुक्तम्
3. विशेषणं लिखत।
1. …………. वारिणि।
2. ……………नभस्तलम्।
उत्तरम् :
1. चञ्जलतरे वारिणि।
2. तारकायुक्तम् नभस्तलम्।
4. गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
उत्तरम् :
गङ्गा – जाह्नवी, भागीरथी जहुतनया, विष्णुपदी।
श्लोकः 7.
1. रिक्तस्थानं पूरयत।
आ. त्वं मृषा चाटून् न ब्रूषे।
इ. त्वं एषां गर्ववचः न शृणोषि।
ई. त्वं तान् प्रति प्रत्याशया न धावसि।
उ. त्वं काले बालतृणानि खादसि।
ऊ. त्वं निद्रागमे निद्रासि।
ऋ. हे कुरङ्ग, तद् मे ब्रूहि।
ऋ. भवता किं नाम तपः तप्तम्।
आ. तू खोटे गोड बोलत नाहीस.
इ. तू त्यांच्या अभिमानी वचनांना ऐकत नाहीस.
ई. तू त्यांच्याकडे आशेने धावत नाहीस.
उ. तू वेळेवर गवत खातोस.
ऊ. तू झोप येताच झोपतोस.
ऋ. हे हरिणा, ते मला सांग.
ऋ. तुझ्याकडून कोणते तप तपले गेले?
2. प्रश्ननिर्माणं कुरुत।
प्रश्न अ.
त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।
उत्तरम् :
त्वं किं मुहुः न ईक्षसे?
प्रश्न आ.
त्वं निद्रागमे निद्रासि।
उत्तरम् :
त्वं कदा निद्रासि?
मराठी अनुवाद:
प्रश्न अ. त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।
उत्तर: तू काय वारंवार पाहत नाहीस?
प्रश्न आ. त्वं निद्रागमे निद्रासि।
उत्तर: तू कधी झोपतोस?
3. समानार्थकशब्दं चिनुत लिखत च।
वदनम्, असत्यम्, शष्पम्, स्वापः, मृगः, पश्यसि
- वक्त्रम् – मुखम, तुण्डम्, वदनम्।
- मृषा – असत्यम्, मिथ्या।
- तृणम् – शष्पम्।
- निद्रा – स्वापः, शयनम्।
- मृगः – हरिणः।
- ईक्षसे – पश्यसि।
4. श्लोकात् षष्ठ्यन्तपदे चिनुत लिखत च।
उत्तरम् :
तस्य, तव, मम
Leave a Reply