भाषाभ्यास:
श्लोकः 1
1. एकवाक्येन उत्तरत।
प्रश्न अ.
विपर्ययः कस्मिन् शब्दे दृश्यते ?
उत्तरम् : विपर्ययः ‘साक्षराः’ इति पदे दृश्यते।
प्रश्न आ.
विपर्यय: कस्मिन् शब्दे न दृश्यते ?
उत्तरम् : विपर्ययः ‘सरस’ इति पदे न दृश्यते।
प्रश्न इ.
मानवाः कीदृशाः भवेयुः?
उत्तरम् : मानवा: साक्षराः भवेयुः।
प्रश्न ई.
मानवाः कीदृशाः न भवेयु:?
उत्तरम् : मानवा: राक्षसाः न भवेयुः।
मराठी अनुवाद:
प्रश्न अ. उलटपणा कोणत्या शब्दात दिसतो?
उत्तर: उलटपणा “साक्षर” या शब्दात दिसतो.
प्रश्न आ. उलटपणा कोणत्या शब्दात दिसत नाही?
उत्तर: उलटपणा “सरस” या शब्दात दिसत नाही.
प्रश्न इ. माणसांनी कशा असावं?
उत्तर: माणसांनी शिकलेले (साक्षर) असावं.
प्रश्न ई. माणसांनी कशा नसावं?
उत्तर: माणसांनी राक्षसासारखे नसावं.
2. समानार्थकशब्द लिखत ।
राक्षसः, सरसः
- राक्षस: – असुरः। (राक्षस – दानव)
- सरस: – रसपूर्णः। (सुखद – रसाळ)
3. सन्धिविग्रहं कुरुत।
अ) विपरीतोऽपि – विपरीतः + अपि।
आ) विपरीताश्चेत् – विपरीताः + चेत्।
श्लोकः 2
1. एकवाक्येन उत्तरत।
प्रश्न अ.
वृक्षाग्रवासी कः?
उत्तरम् :
पक्षिराजः वृक्षाग्रवासी।नारिकेलं वृक्षाग्रवासी।
प्रश्न आ.
कः पक्षिराजः?
उत्तरम् :
गरुडः पक्षिराजः अस्ति ।
प्रश्न इ.
क: त्रिनेत्रधारी?
उत्तरम् :
शङ्करः त्रिनेत्रधारी। नारिकेलं त्रिनेत्रधारी।
प्रश्न ई.
कः शूलपाणिः ?
उत्तरम् :
शङ्करः शूलपाणिः।
प्रश्न उ.
क: जलं बिभर्ति ?
उत्तरम् :
घट: मेघः च जलं बिभर्तः। नारिकेलं जलं बिभर्ति।
प्रश्न ऊ.
कः त्वम्वस्त्रं धारयति ?
उत्तरम् :
सिद्धयोगी त्वम्वस्त्र धारयति। नारिकेलं त्वग्वस्वं धारयति।
मराठी अनुवाद:
प्रश्न अ. झाडाच्या टोकावर कोण राहतो?
उत्तर: झाडाच्या टोकावर नारळ किंवा पक्षिराज (गरुड) राहतो.
प्रश्न आ. कोण पक्षिराज आहे?
उत्तर: गरुड हा पक्षिराज आहे.
प्रश्न इ. कोण तीन डोळ्यांचा आहे?
उत्तर: शिव (शंकर) किंवा नारळ तीन डोळ्यांचा आहे.
प्रश्न ई. कोण शूल धरणारा आहे?
उत्तर: शिव (शंकर) हा शूल धरणारा आहे.
प्रश्न उ. कोण पाणी बाळगतो?
उत्तर: घडा, मेघ किंवा नारळ पाणी बाळगतो.
प्रश्न ऊ. कोण त्वग्वस्त्र (लोखंडी कपडा) धारण करतो?
उत्तर: सिद्धयोगी किंवा नारळ त्वग्वस्त्र धारण करतो.
2. शब्दसमूहस्य कृते एकं संक्षेपशब्द लिखत ।
अ) यः वृक्षस्य अग्रभागे निवसति – ……………
आ) पक्षिणां राजा – ……………
इ) यस्य त्रीणि नेत्राणि – …………..
ई) शूलं पाणौ यस्य सः – ……………
उ) यः त्वग्वस्त्रं धारयति – …………….
उत्तरम् :
अ) यः वृक्षस्य अग्रभागे निवसति – वृक्षाग्रवासी।
मराठी अनुवाद: जो झाडाच्या टोकावर राहतो – वृक्षाग्रवासी (झाडाच्या टोकावर राहणारा).
आ) पक्षिणां राजा – पक्षिराजः।
इ) यस्य त्रीणि नेत्राणि – त्रिनेत्रधारी।
ई) शूलं पाणौ यस्य सः – शूलपाणिः।
उ) य: त्वग्वस्त्रं धारयति . त्वग्वस्त्रधारी।
3. योग्यं पर्यायं चिनुत –
अ. पक्षिराजः वृक्षाग्रे (वसति/न वसति)।
आ. घटः त्रीणि नेत्राणि (धारयति/न धारयति)।
इ. शूलपाणिः जलं (बिभर्ति न बिभर्ति)।
ई. नारिकेलं त्वग्वस्त्रं (धारयति/न धारयति)।
उत्तरम् :
अ. पक्षिराज: वृक्षाग्रे वसति।
आ. घट: त्रीणि नेत्राणि न धारयति।
इ. शूलपाणि: जलं न बिभर्ति।
ई. नारिकेलं त्वग्वस्वं धारयति।
4. समानार्थकशब्दयुग्मं चिनुत लिखत च।
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।
- पक्षिराज: – गरुडः।
- शूलपाणिः – शङ्करः।
- जलम् – तोयम्।
- मेष: – जलदः।
- वृक्षः – तरुः।
- सिद्धयोगी – तपस्वी।
श्लोकः 3.
1. कः कं वदति?
‘पत्रं लिख।’
उत्तरम् :
पिता पुत्रं वदति।
2. एकवाक्येन उत्तरत।
प्रश्न अ.
केन आज्ञा दत्ता?
उत्तरम् :
तातेन आज्ञा दत्ता।
प्रश्न आ.
केन आज्ञा न लजिता ।
उत्तरम् :
पुत्रेण आज्ञा न लङ्घिता।
प्रश्न इ.
पत्रं केन लिखितम् ?
उत्तरम् :
पुत्रेण पत्रं लिखितम्।
मराठी अनुवाद:
प्रश्न अ. कोणाने आज्ञा दिली?
उत्तर: वडिलांनी (तातेन) आज्ञा दिली.
प्रश्न आ. कोणाने आज्ञा मोडली नाही?
उत्तर: मुलाने (पुत्रेण) आज्ञा मोडली नाही.
प्रश्न इ. कोणाने पत्र लिहिलं?
उत्तर: मुलाने (पुत्रेण) पत्र लिहिलं.
3. विशेषण-विशेष्य-अन्वितिं पूरयत ।
4. सन्धिविग्रहं कुरुत।
- ममाज्ञया – मम + आज्ञया।
- पितुराज्ञा – पितुः + आज्ञा।
5. श्लोकात् ‘क्त’ प्रत्ययान्तरूपाणि (क.भू.धा.वि.)
चिनुत लिखत च।
उत्तरम् :
- कथितम्
- लिखितम्
- लक्षिता
श्लोकः 4.
1. क्रमानुसारं रचयत।
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति ।
आ. शब्दस्य आरम्भे ‘न’ विद्यते।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
उत्तरम् :
आ. शब्दस्य आरम्भे ‘न’ विद्यते,
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
3. सन्धिं कुरुत।
अ. तस्य + आदिः (अ + आ) ………….
आ. तस्य + अन्तः (अ + अ) ………..
इ. तव + अपि (अ + अ) ………..
ई. अपि + अस्ति (इ + अ) ……….
उत्तरम् :
अ. तस्यादि – तस्य + आदि: + न।
आ. तस्यान्तः – तस्य + अन्तः।
इ. तवाप्यस्ति – तव + अपि + अस्ति।
ई. ममाप्यस्ति – मम + अपि + अस्ति।
श्लोकः 5.
1. एकवाक्येन उत्तरत।
प्रश्न अ.
कस्याः नद्याः वर्णनं सुभाषिते वर्तते?
उत्तरम् :
गङ्गानद्या: वर्णनं सुभषिते वर्तते।
प्रश्न आ.
शतचन्द्रं नभस्तलं कुत्र शोभते ?
उत्तरम् :
गढ़ानद्या: चञ्चलतरे वारिणि शतचन्द्रं नभस्तलं शोभते।
मराठी अनुवाद:
प्रश्न अ. कोणत्या नदीचं वर्णन सुभाषितात आहे?
उत्तर: गंगानदीचं वर्णन सुभाषितात आहे.
प्रश्न आ. शंभर चंद्र असलेलं आकाश कुठं सुंदर दिसतं?
उत्तर: गंगानदीच्या चंचल पाण्यात शंभर चंद्र असलेलं आकाश सुंदर दिसतं.
2. विशेषणैः जालरेखाचित्रं पूरयत ।
- प्रतिबिम्बितम्
- शतचन्द्रम्
- तारकायुक्तम्
3. विशेषणं लिखत।
1. …………. वारिणि।
2. ……………नभस्तलम्।
उत्तरम् :
1. चञ्जलतरे वारिणि।
2. तारकायुक्तम् नभस्तलम्।
4. गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
उत्तरम् :
गङ्गा – जाह्नवी, भागीरथी जहुतनया, विष्णुपदी।
Leave a Reply